SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भीमदेव २ जानो आबुनो लेख १३ गृहन् येनेहाकारि कोट : कालिविहगचलचित्तवित्रासपामः ॥ ९ अभिनवनिजकी - मूर्तिरुच्चैरिवाद: स १४ दनमतुलनाथस्योद्धृतं येन जीर्णं । इह कनखलनाथस्याग्रतो येन चक्रे नवनिविsaशासन १६ शूलपाणेः || १०' यदीया भगिनी शांता ब्रह्मचर्यपरायणा शिवस्यायतनं रम्यं चक्रे मोक्षेश्वरी भुवि ॥ ११ ॥ प्रथम १६ विहितकीर्तिप्रौढयज्ञक्रियासु प्रतिकृतिमिव नव्यां मंडपे यूपरूपां । इह कनखलशंभो: सद्मनि स्तंभ १७ मालाममलकषणपाषाणस्य सव्याततान ।। २२ यावदर्बुदनागोयं हेलया नंदि - वर्द्धनं वहति पृष्ठतो लो - १८ के तावन्नं कीर्त्तनं । १३° यावन् क्षीरं वहति सुरभी शस्यजातं धरित्री या. वत् क्षोणी कपटकमठो यावदा १९. दित्यचंद्रौ । यावद्वाणी प्रथमसुकवेर्व्यासभाषा च यावत् श्रीलक्ष्मीधरविरचिता तावदस्तु प्रशस्ति ॥ १४ २० संवत् १२६९ वर्षे वैशाख शु ११ भौमे चौलुक्योद्धरणपरमभट्टारकमहाराजाधिराज श्रीमद्भीमदेव प्रवर्द्ध o २१ मानविजयराज्ये श्रीकरणे महामुद्रामत्यमहं • टाभूप्रभृति समस्तपंचकुले परिपंथयति । चंद्रावतीनाथमांड २२ लिकासुरशंभुश्रीधारावर्षदेवे एकातपत्रवाहकत्वेन भुवं पालयति । षट्दर्शन अवलं - बनस्तंभसकलकलाकोविद २३ कुमार गुरुश्री प्रल्हादनदेवे' यौवराज्ये सति इत्येवं काले केदारराशिना निष्पादित मिदं कीर्त्तनं । सूत्र पाल्हण ह २४ केन [ उत्कीर्ण ] १. १३ वां गृह्णन् पाशः मूर्ति पं. १५ ब्रह्म ૨ છંદ સુગ્ધરા. ૮ છે. અનુષ્ટુ ६ भाविनी ६ मे १७ पांच दर्बुद, पं. १८ पांच प्रशास्तिः ૮ છંદ મંદાક્રાન્તા ८५. २२ पांया दर्शनावलंबन अनी ३५२ में बीटा पं. २३ । प्रह्लादन. टे. ७६ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ९१ ૩ છંદ માલિની છે છંદ અનુષ્ટુ मनावे छे अने भूसी न
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy