SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजयपाल देवना शिलालेख ७१ अक्षरान्तर १ ॐ ॥ ॐ नमः शिवाय ॥ संवत् १२२९ वर्षे । वैशाख सुदि ३ सोमे ॥ अधेह [1]२ मदणहिल[ पा ]टेंके समस्तराजावलीविराजितमहारा[ जा ]धिराजपरमेश्वर३ परममाहेश्वरश्रीअजय[ पालदेवकल्याणविजयराज्ये नत्पादपद्मोपजीवा[ विम४ हामात्य श्रीसोमेश्वरे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयती५ त्येवं काले प्रवर्तमाने निजप्रतापोपार्जित श्रीभाइल्लस्वामिमहाद्वादशक[ मं]६ डलप्रभुज्यमाने' अद्येह श्रीउदयपुरे तेनेव प्रभुणा नियुक्तदंडश्रीलूणप७ साकेन धौतवाससी परिधा[य] परमधार्मिकण[ भू ]त्वा अक्षयतृतीयायुगादि८ पर्वणि [ मु ]हिलौ[ न्ध् ! ] आन्वये राजपुत्र श्रीवील्हणदेवपुत्र परमलो कांतस्तिरा९ जश्रीसोलणदेव श्रेयसे अत्रत्यदेव श्रीवैद्यनाथाय शृंगारिकाचतुःषष्ठि [ष्टि ]१० पथके पंचोपचारपूजानिमित्तं सवृक्षमालाकुलं तृण[ ज ]लाशयोपेतं ११ चतुराधाटसमन्वितं उपरथा ग्राम शासनेन प्रदत्तं ॥ आघार्टी [ य ]था । १२ अस्य प्रामस्य पूर्वतो नाहगार्म दक्षिणतो वहिडाउ ठा] ग्रामं पश्चिमता १३ देउली ग्राम उत्तरतो लखगोडा ग्राममेव हि चतुःकंकट वि[ शुद्धं ग्रा [मं] [॥* ] १४ व[ब ]हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्[त] ૧ઃ બિગ ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. આ વિરામચિહ્નની કોઈ જરૂર નથી. અસલમાં બંસી નાંખવામાં આવ્યું છે. ૪ સંખ્યા ૩ માટેના આંકડ બિગમાં તદ્દન સ્પષ્ટ છે; પરંતુ તેની પહેલાં વિરામચિહ્ન જે એક સીધી લીટી છે જે અક્ષરનાં માથા ઉપર લંબાવી છે અને ૩ ના આંકડા ५७ अने तेन यो हेतुं विसर्गर्नु विहे. ५ असर प; ३२।२ पा ६ आना अर्थ नीये प्रमाणे ई यु:-भाइलस्वामिमहादादशकमण्डले (लाणपसाकेन ) प्रभुज्यमाने श्री उदयपुर-मेटमा पाभि દ્વાદશ મંડલમાં આવેલું -અને લાપસાકથી ઉ૫માણ કરાયેલું શ્રો ઉદયપુરમાં ’–કૌસમાં બતાવેલ વ્યંજન “અ” જ છે તે હું ખાત્રીથી કહી શકતો નથી, પરંતુ “ આ ” સ્વરની નિશાની જે રીતે વ્યંજન સાથે खाते ७५२था मेम veg अक्षरनी २ 'घ' व्यंनस ५२ वा. ८ ग्राम A नसलिंगमा मदतथानीये या५३५ अस्य ग्रामस्याघाटा यथा पूर्वतो मेम पांयननी धार। રાખી શકાય. • વાંચે ચતુદ-wટ ૧૧ કંદ કેક અનુણુભૂ. ૧૨ ઇદ શાર્દૂલવિાડિત- આ કલાક માટે शुभाब-1 , मेस. सी. . ३० . २०३ भने मा०२.२-सी. सी. पा. २२५. मा५i मक्षशन्तरमांत्री ने अंत याबद्भवा भूतिः iii गर्ग ने या २४२ ग्रावर भवान, भूपते वांगेल, परब यावन्दमा अाले. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy