SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख १५ स्य तस्य तदा फलं ॥ च ॥ स्वदत्ता परादत्ता वा यो हरेत वसुंधरा । षष्ठि[ष्टि ]व. १६ र्षसहस्राणि अमेध्ये जायते कृमिः ॥ ५ ॥ मांधाता सुमहीपतिः कृतयु१७ गेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ ड[द शास्यां१८ तकृत् । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भ[ व् ]आ भूपतिनैकेनापि१९ समं गता क[ ]सुमती मन्ये त्वया यास्यति ॥ च ॥ इत्यादि परिभाव्य २० शासनमिदं पालनीयम् ॥ च ॥ परमनैष्ठिक महाभट्टारक श्री[ न ]ई२१ लकंठ स्व ]आमिना [उ पार्जितमिदं ॥ च ॥ यहः कश्चितंत्र .... .... रको भवति ते २२ ... .... .... ... ... ... ... ... ... ... - ' અહિં આશરે પાંચ તો બકુલ અવાજ્ય છે અને તદ્દન નાશ પામ્ય = . ૨ આ પંક્તિમાને ય પ્રાણ સંતુર ના પામ્યું છે અને ફક્ત થોડએક અારતાં પથાં ખ્રિમ , For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy