________________
विधि
***%
star साधुभ्यो ददाति ८, पामित्यकं - उद्धारेण गृहीत्वा तैलघृतादिकं साधुभ्यो ददाति ९, परावर्त्तितं - आत्मीयं वस्तु दत्वा परकीयं गृहीत्वा साधुभ्यो ददाति १०, अभ्याहृतं - साध्वालये आनीय ददाति ११, उद्भिनं घटादि उद्भिय खण्डादि ददाति १२, मालापहृतं - सिक्ककादिभ्यो ददाति १३, आच्छियं - स्वामी कर्मकरादिसत्कं दुग्धं ददाति १४, अनिसृष्टं सामुदायिकानादौ कृते शेषैरननुज्ञातोऽपि साधुभ्य एको ददाति ॥ १५ ॥ अध्यवपूरकः - साध्वर्थे मूलाधिश्रयणे कृते साधून् दृष्ट्वा अधिकान् कणान् क्षिपति १६, प्रतिपादिताः षोडशोद्गमदोषा गृहस्थकृताः । इदानीमुत्पादनादोषानाह
“धाई १ दूइ २ निमित्ते ३, आजीव ४ वणीमगे ५ चिकितिमिच्छाय ६ । कोहे ७ माणे ८ माया ९, लोभे य १० इति दस एए || १ || विपच्छासंभव ११, विज्जा १२ मंते य १३ चुन्न १४ जोगे य १५ । उपायणाइ दोसा, सोलसमे मूलकम्मे य १६ ॥ २ ॥ " तत्र धात्रीत्वं बालानां करोति कारयति वा १, दूतीत्वं - पुत्रिकायादिष्टं तज्जनन्यादेः कथयति २, निमित्तं - अतीतं घोटिकादिदृष्टान्तेन कथयति ३, आजीवं - जात्यादि कथयति ४, वनीपकं यो यस्य भक्तस्तस्य पुरस्तं वर्णयति ५, चिकित्सा-वैद्यकर्म्म करोति ६, क्रोधादिभिश्चतुर्भिः पिण्डमुत्पादयति १०, उक्तं च- “ कोहे घेउरखवगो, माणे सेवइखडगो नायं । मायाइ असादभूई, लोभे केसरयसाहु ति ॥ १ ॥ " पूर्व पश्चाद्वा संस्तवः - भक्तपानात् पूर्व पश्चाद्वा परिचयं करोति ११, विद्यां देवताधिष्ठात्रीं प्रयोजयति १२, मन्त्रं देवताधिष्ठितं १३, चूर्ण नयनाञ्जनेन अदृश्यादिकरणं १४, योगाः सौभाग्यादिकराः पादमलेपादयः १५, मूलक - गर्भात्पादनादिकरणं १६, एतान् साधुरेवोत्पादयति साम्प्रतमेषणादोषानुभयगतानाह - " संकिय १ मस्किय २ निक्खित्त ३ -पहिय ४ साहरिय ५ दायगुम्मी से ७ । अपरि-
प्रकरण
॥६१॥