Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
धर्मविधि
प्रकरणम्
॥१५२॥
लब्धश्च दौर्गत्यं दारिद्रघं दलयतीति गाथार्थः ॥४८॥ एतदेव स्त्रोक्तं विशेषतस्तात्पर्येणाह
रयणं व मणुस्सत्तं, सुदुल्लहं एवमेव मा गमह ।
अवलंबिऊण दूसम-तुच्छबलत्ताइए दोसे ॥४९॥ व्याख्या-'मनुष्यत्वं रत्नमिव सुदुर्लभ'दुष्पापम् 'एवमेव नरर्थक्येन, माशब्दो निषेधे 'गमयत' त्यजत, किं कृत्त्वेत्याह'अवलम्ब्य'आश्रित्य, कान दुःषमातुच्छबलत्वादीन्', तत्र दुःषमा-जघन्यकालः, तुच्छबल अल्पप्राणत्वम् आदिशब्दात हुण्डावसप्पिणीहुण्डसंस्थानदक्षिणभरतवासादीनां सङ्ग्रहः, अमीभिरालम्बनैः पूर्वोद्दिष्टार्थसार्थकरणे न प्रमादः समाचरणीयो भव्यैरिति भावा(गाथा)र्थः ॥ ४९॥ साम्प्रतं ग्रन्थकारो धर्मविधिविधायिनां शास्वतफलावाप्त्या ग्रन्थसमाप्ति कुर्वन्नाह
एवं सिरिधम्मविहि, सिरिसिरिपहरिणा समाइटें ।
जे थायरति सम्मं, लहंति ते सासयसुहाई ॥ ५० ॥ व्याख्या-'एन(तं श्रीधर्मविधि 'श्रीश्रीप्रभमूरि'नाम्ना आचार्येण 'समुपदिष्ट ये भव्या 'आचरन्ति सम्यक । ते लभन्ते शाश्वतमुखानी'ति गाथार्थ ॥ ५० ॥
॥१५२॥

Page Navigation
1 ... 314 315 316 317 318 319 320