Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
धर्मविधि
॥१५३॥
*16
श्रीमत्पूज्यरविप्रभ- मुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां, महाकवि विनयचन्द्राख्यः ॥ ११ ॥ सट्टत्तिकुमुदिनीयं, विचकासे विमलचन्द्र साहाय्यात् । येन बलिष्ठोऽपि भुजः, कार्य कुरुते करसहायः ॥ १२ ॥ चन्द्रावतीनगर्यो, तनूद्भवा श्रेष्ठिसोमदेवस्य । प्रथमप्रतिमप्रतिमा मिह राजिमत्यलीलिखत् ॥ १३ ॥ यत्सिद्धान्तविरुद्ध, भणितमशुद्धं च मुग्धबुद्धित्वात् । तच्छोधयन्तु विबुधा, अत्रधार्य व्याधिमित्र वैद्यः ॥ १४ ॥ तस्मै नमः स्वगुरखे, यद्योगान्निष्प्रभः प्रभाढयोऽहम् । काचोऽप्युपैति मणितां यन्मणियप्रभाश्लेषात् ॥ १५ ॥ या शासनपुष्टिपरा, जननीद्भव्य संतति पाति । सा श्रीशासनदेवी, शिवतातिर्भवतु सङ्घस्य ॥ १६ ॥ रस ६ मंगल ८ सूर्य ? २मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरियं सङ्घसान्निध्यात् ॥ १७ ॥ ग्रन्थप्रमाणमत्र, प्रत्यक्षरगणनया विनिश्चिक्ये । पञ्च सहस्राण्यस्यां विंशत्यधिका च पञ्चशती ॥ १८ ॥ श्रीधर्म्मविधेः सूत्र, विवृण्वतावापि यन्मया पुण्यम् । तेन जिनधर्म्य करणे, सदोद्यतो भवतु भव्यजनः ॥ १९ ॥ इति कुवलयबोधकरी, जनशस्या निर्मला विधुकलेव । धर्म्मविधेटेनिरियं लभतां शास्त्रतिकमित उदयम् ॥ २० ॥ 30003999999999999999999999999999@
"
॥ इति श्रीउदयसिंहाचार्यविरचिता उदयकाष्टद्वारा
श्रीधर्म्मविधिवृत्तिः समाप्ता ॥ 999009380000000000009999990090000
प्रकरणम्
॥१५३॥

Page Navigation
1 ... 316 317 318 319 320