Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
अम्हें, जाव भयं नेव नरवणो || १२३० ॥ मज्झ वि आवयहेडं, इत्थ ठिओ रायदूसिओ तं सि । जं गडरिं जलंति, को वि हु न खिवेइ नियगेहे ॥ ३१ ॥ तुह एगस्स कए हैं, सकुडं नेव मित्त ? अप्पाणं । पाडिस्सामि अणत्ये, ता मित्तत्तेण सह जासु ॥ ३२ ॥ एवं सहमित्तेणं, पुरोहिओ सो बहुं पराभूओ । ता पव्त्रमित्तभवणं, विच्छाओ झत्ति संपत्तो ॥ ३३ ॥ रन्नो रुइस कहूँ, साहे तव पव्वमित्तस्स । सो दीणुल्लावहिं मग्गंतो अप्पणी ठाणं ॥ ३४ ॥ तं सो वि पव्त्रमित्तं, निक्कयकरणाय पव्वमित्तीए । गरुयपडिवत्तिपुव्वं, सम्माणंतो इमं भणइ ॥ ३५ ॥ मित्त ! सिणेहपरेहिं, सम्माणाईहि तेहि तेहि तया । बहुविह पञ्चसए, मह पाणा विहु तए किणिया ॥ ३६ ॥ न करेमि मित्त ! जइ तुह, वसणावडियस्स अज्ज साहिज्जं । ता मज्झ कुलीणस्स वि, कोलिन्नकहा वि अत्थमिया ॥ ३७ ॥ तुह नेहमोहियमणो, अणत्थमवि अप्पणा सहेमि अहं । किं तु कुहुँ मणत्थं, जं पाव तं तु मे दुसहं ॥ ३८|| मह मित्त ? तुमं इट्ठो, सया वि एयं कुटुंब मवि इछं । ता वग्यदुत्तडीणं, नाए पडिओ कहैं होमि ॥ ३९ ॥ डिंभसएहि इमेहिं, चिट्ठामि सकीडिओ पलासु व्व । ता तेसिं अणुकंप, वच्चसु अन्नत्थ पसिकण ||४०|| सम्माणि पि बहुयं, पुरोहिओ तेण इय निराकरिओ । नीहरइ तग्गिहाओ, दइवे रुमि को सरणं ॥ ४१ ॥ अह आचच्चरमणु-गच्छिऊण वलिऊण पव्वमित्तंमि । चितइ बसणनईए, पुरोहिओ रोहिओ तत्थ ॥ ४२ ॥ उवगरियं जेसि मए, संजाओ तेसि एस परिणामो । ता होमि कस्स दोणो, अहुणा नणुदिव्ववसोहं ॥ ४३ ॥ किं जामि अहं अहुणा, पणाममित्तस्स तस्स पासम्मि । तत्थ वि न अत्थि आसा, जं पीई तंसि वयणमई ॥ ४४ ॥ अहवा किमणेण वि-गणि जं सोवि मज्स अत्थहिउ पिक्खामि तं पि को (सो) वि हु, उवयारी कस्सवि हवे ॥ ४५ ॥ इयं चितिउँ पुरोहा, पणाममित्तस्स मंदिरे पत्तो । सो

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320