________________
धर्मविधि ॥१०॥
LOCTO
प्रकरणम्
हेन-पुत्रकलत्रादिमोहेन तथा भीरुकत्वेन-कातरत्वेन चकातरस्योभयत्र लुप्तनिर्दिष्टत्वात् 'परीषहभग्नः' परीषहा द्वाविंशतिस्ते
चामी-खुहा १ पिवासा २ सीउ ३ ण्हं ४, दंसा ५ चेला ६ रइ ७ थिओ८ । चरिया ९ निसीहिया १० सिज्जा ११, | अक्कोस १२ वह १३ जायणा १४ ॥ १॥ अलाभ १५ रोग १६ तणफासा १७, मलसक्कार १८ परीसहा १९ । पन्ना २० अन्नाण २१ सम्मत्तं २२, इय बादीस परीसहा ॥२॥ एभिः परीषदैर्भग्नो गृहिधर्ममपि कुर्यात्-आचरेदिति गाथार्थः ॥ ४५ ॥ इदानीं तभेदान् गाथायेनाह.
सो बारसहा नेयो, शूलगपाणिवहथलियदिन्नाणं । विर परजुवईणं, विवजाणं इच्छपरिमाणं ॥ ४६ ॥ दिसिमाणं नोगवयं, अणत्थदंडस्स विरइ सामश्यं ।
देसावगासियवयं, पोसहमतिहीण य विनागो ॥ ४ ॥ व्याख्या-सः-गृहिधर्मो द्वादशधा-द्वादशभिर्भे दैज्ञेयः, कथमित्याह-स्थूलकप्राणिवधअलीकादत्तानां विरतिः, स्थूलवि| रतिशब्दौ त्रिष्वपि व्रतेषु योज्यौ, तत्र प्राणा दशविधास्ते चामी, पंचिंदिय ५ तिविहबलं ८, ऊसासनीसास ९ आउयं चेव १०। दस पाणा पन्नत्ता, जियाण बेई(एगें)दियाईणं ॥१॥[ते ] पाणा विद्यन्ते येषां ते प्राणिनो-द्वीन्द्रियादयः स्थूलास्तेषां वधो
BECONOMURARROCE
॥१०॥