Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
विहियं पावे तहाविणिधम्मं । सम्मं तुमं पवज्जसु पावमलकखालणजलोहं ॥ ९७९ ॥ मुद्धे ! सो मिठो हैं, जो किरमाविओ तह (या) तुम । जिणधम्मपभावाओ, देवो जाओ ममं पिक्ख ॥ ९८० ॥ इत्तो हैं जिणधम्मं, पालिस्सामिति विद्दियनिबंधा । सा साहुणीसासे, नेउँ पञ्चाविया तेण ॥९८१ ॥ ता पसिऊण तुमं प (वि) हु !, पत्रत्तगे वारगे य दिने । अम्हारिसाण जुग्गे, मुत्तुं भुंजसु विसय सुक्ख ॥ ९८२ ॥ जंप जंबू नामो, कंते ? किं विज्जुमा लिखयरु च । चिट्ठामि रागगहिलो, अहं पि निसु तच्चरि ॥ ९८३ ॥ अत्थि इह भरहखित्ते, वेयड्ढो नाम पचओ तुंगो । भरहदेहि दोहिं, पक्खेहि व परिगओ पक्खी ॥ ९८४ ॥ तत्थत्थि गयणवल्लह - पुरमुत्तरसेणिभूसणं परमं । जं वल्लहममराण वि, विविहेहिं को उगसएहिं ॥ ९८५ ॥ दुवे विज्जाहर - तणया तरुणा सहोयरा सरिसा । संजाया नामेहिं, मेघरहो विज्जुमाली य । ९८६ ॥ अन्नुन्नमन्नया ते, भति विज्जं पाहि जामो । भूगोयराण पासे, जं सा तत्येव सिज्झेही ॥ ९८७ ॥ विज्जासिडिविही पुण, एसो अइनीयकुलसमुन्भूयं । कक्षं विवाहिऊगं, रहिज्ज बंभेण जा वरिसं ॥ ९८८ ॥ अह ते अणुजाणाविय, पियरे सयणे य दोइ पीइपरा । भरस्स दाहिणध्ये, वसंतपुर पट्टणं पत्ता ॥ ९८९ ॥ चंडालारिहवेसं, काउं चंडालपाडए गंतुं । चंडालाणं से, कुणति ते दोवि Staff | ९९० ॥ जंपति सेविया ते, चंडाला भो कहेह नियकज्जं । संजाया बहुदिवसा, इह चिताण तुम्हाणं ॥ ९९९ ॥ अक्खति तेवि तेसिं, पुरओ सन्भावगोवणं काउं । अम्हे खिइप्पइट्टिय - नयराओ आगया इत्थ ॥ ९९२ ॥ मायापि हि अम्हे, दुवे व निकासिया नियगिहाओ । तत्तो परिब्भमंता, इह संपत्ता इह ठिया य ॥ ९९३ ॥ मायंगेहिं भणियं, अम्हे आसज्ज १ भूगोयरा - चंडालाः,

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320