Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
विधि ॥ १४४ ॥
मुत्तुं, तुह अन्नं कम्म न कया वि ||८२|| तुज्झ पिया जीवंतो, ववसारणं सया सववसाओ । पारद्धं ववसाय, निव्वाहंतो य सयलं पि ॥ ८३ ॥ बच्छ ? तुमं ववसाय, कया वि न करेसि जुव्वणत्थो वि । पारंभियस्स तस्स य, निव्वाहे पुण न वत्ता वि ॥ ८४ ॥ तुज्झ य समाणत्रयसो, सव्वे जीवंति निययकम्मेण । रविसंडु (दु) व्व भमंतो, तं निकम्मो न लज्जेसि ॥ ८५ ॥ मह दारिद्देण इमं, नियउयरं भरसि निब्भय तुमं पि । तह पुमि य भरिए, भरियं मन्नेसि भंडारं ॥ ८६ ॥ पभणइ पुत्ती अंबे ? न भविस्से हं निरग्गलो इत्तो । अत्थोवज्जणकम्मं, तुह भणियं पि हु करिस्सामि ॥ ८७ ॥ अत्थोवज्जणहेडं, ववसायं जंपि पारद्धं । जण व्व अनिव्त्रिण्णो, अहं च इस्सामि नो कह वि ॥ ८८ ॥ अह तस्स अन्नदियहे, सुयं निसिण्णस्स गामपरिसाए । दामणबंध तोडिय, एगो भामहखरो नट्ठो ॥ ८९ ॥ तं गाढमुल्ललंतं, रासहमणुभामहो पहावेइ । अह धारिउमसमत्थो, इय जंपइ उद्धबाहू सो ॥११९० ॥ भो भो गामसभाए, आसीणा गामदारगा सव्वे । जो को वि तुम्ह मज्झे, बलिओ सो मह खरं धरज ॥ ९१ ॥ तो गामकूढपुत्तो. तत्तो चितित्तु किं पि घणलाभं । धारित्तु खरं पुच्छे, तं बिंटे फलमिव धरैइ ॥ ९२ ॥ वारिज्जतो वि बहु, जणेण तं जाव न मुयइ खरं सो। ता तच्चरणप्पहार- पभग्गदंतो गओ भूमिं ॥ ९३ ॥ ता नाहं ? नियगंगा (गे) हं, वारिज्जतो वि न मुयसि तुमं पि । जाणामो नवि अम्हे, आसाइस्ससि फलं किं पि ॥ ९४ ॥ जंपइ जंबूसामी, किं ते नियकज्जसिद्धिवमूढो । सोलगपुरिसु व्व अहं, अविवेओ नेव चिट्ठामि ॥ ९५ ॥ एगम्मि सन्निवेसे, पुव्वं एगस्स भुत्तिवालस्स । पुत्ति व्व पोसणिज्जा, सलकखणा घोडिया आसि ॥ ९६ ॥ तं सो परिपालावर, चारीघयतिल्लअसणपभिईहिं । सोलगनामं पुरिसं, आसहरते समाइसिउं ॥ ९७ ॥ जं जं इट्ठम्मिट्ठ, भुज्जं पावेइ सोलगो तं तं । किंचि वि तीसे देई, सेसं पु
प्रकरणम्
॥ १४४ ॥

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320