________________
प्राचीनार्धमागधी प्राकृत स्तुति - स्तव-स्तोत्राणि
से भूतिपन्ने अनिएतचारी ।
ओघंतरे धीरे अनंतचक्खू । अनुत्तर तप्पति सूरिए वा । वइरोचनिंदे व तमं पगासे ॥ ६ ॥
अनुत्तरं धम्ममिनं जिनानं । नेता मुनि कासवे आसुन्ने । इंदे व देवान महानुभावे ।
सहरसनेता दिवि नं विसिट्ठे ॥ ७ ॥
से पन्ना अक्खये सागरे वा ।
महोदधी वा वि अनंतपारे । अनाइले वा अकसायि मुक्के ।
सक्के व देवाधिपती जुतीमं ॥ ८ ॥
से वीरिएन परिपुन्नवीरिए ।
सुदंसने वा नगसव्वसे । सुरालये वा वि मुदागरे से ।
विरायते ऽनेगगुणोपेते ॥ ९ ॥
सतं सहस्सान उ जोजनानं ।
तिगंडे से पंडगवेजयंते । से जोजने नवनवते सहस्से । उध्धस्सिते हे सहस्समेगं ॥ १० ॥
पुट्ठे नभे चिट्ठति भूमि थिते । जं सूरिया अनुपरिट्टयंति ।
से हेमवन्ने बहुनंदने य ।
जंसीरतिं वेदयंती महिंदा ॥ ११ ॥
से पव्वते सहमहप्पगासे ।
विराजती कंचनमवन्ने ।
अनुत्तरे गिरिसु च पव्वदुग्गे ।
गिरीवरे से जलिते व भोमे ॥ १२ ॥
७