Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१६०
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वं सर्वगः सकलवस्तुगतावबोध
स्त्वं सर्ववित्प्रमितविश्वपदार्थसार्थः । त्वं सर्वजिद्विदितमन्मथमोहशत्रु
स्त्वं सर्वदृनिखिलभावविशेषदर्शी ॥ ४० ॥ त्वं तीर्थकृत्सकलपापमलापहारि
__ सद्धर्मतीर्थविमलीकरणैकनिष्ठः । त्वं मन्त्रकृन्निखिलपापविषापहारि
पुण्यश्रुति प्रवरमन्त्रविधानचुञ्चः ॥ ४१ ॥ त्वामामनन्ति मुनयः पुरुषं पुराणं
त्वां प्राहुरच्युतमृषीश्वरमक्षद्धिम् । तस्माद्भवान्तक भवन्तमचिन्त्ययोगं
योगीश्वरं जगदुपास्यमुपास्महे स्म ॥ ४२ ॥ तुभ्यं नमः सकलघातिमलव्यपाय
संभूतकेवलमयामललोचनाय । तुभ्यं नमो दुरितबन्धनशृङ्खलानां
छेत्रे भवार्गलमिदे जिनकुञ्जराय ॥ ४३ ॥ तुभ्यं नमस्त्रिभुवनैकपितामहाय
तुभ्यं नमः परमनिर्वृतिकारणाय । तुभ्यं नमोऽधिगुरवे गुरवे गुणौधै
स्तुभ्यं नमो विदितविश्वजगत्त्रयाय ॥ ४४ ॥ इत्युच्चकैः स्तुतिमुदारगुणानुरागा
___दस्माभिरीश रचितां त्वयि चित्रवर्णाम् । देव प्रसीद परमेश्वर भक्तिपूतां
पादार्पितां स्रजमिवानुगृहाण चार्वीम् ॥ ४५ ॥ त्वामीमहे जिन भवन्तमनुस्मराम
स्त्वां कुड्मलीकृतकरा वयमानमामः । त्वत्संस्तुतावुपचितं यदिहाद्य पुण्यं
तेनास्तु भक्तिरमला त्वयि नः प्रसन्ना ॥ ४६ ॥

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286