SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १६० बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वं सर्वगः सकलवस्तुगतावबोध स्त्वं सर्ववित्प्रमितविश्वपदार्थसार्थः । त्वं सर्वजिद्विदितमन्मथमोहशत्रु स्त्वं सर्वदृनिखिलभावविशेषदर्शी ॥ ४० ॥ त्वं तीर्थकृत्सकलपापमलापहारि __ सद्धर्मतीर्थविमलीकरणैकनिष्ठः । त्वं मन्त्रकृन्निखिलपापविषापहारि पुण्यश्रुति प्रवरमन्त्रविधानचुञ्चः ॥ ४१ ॥ त्वामामनन्ति मुनयः पुरुषं पुराणं त्वां प्राहुरच्युतमृषीश्वरमक्षद्धिम् । तस्माद्भवान्तक भवन्तमचिन्त्ययोगं योगीश्वरं जगदुपास्यमुपास्महे स्म ॥ ४२ ॥ तुभ्यं नमः सकलघातिमलव्यपाय संभूतकेवलमयामललोचनाय । तुभ्यं नमो दुरितबन्धनशृङ्खलानां छेत्रे भवार्गलमिदे जिनकुञ्जराय ॥ ४३ ॥ तुभ्यं नमस्त्रिभुवनैकपितामहाय तुभ्यं नमः परमनिर्वृतिकारणाय । तुभ्यं नमोऽधिगुरवे गुरवे गुणौधै स्तुभ्यं नमो विदितविश्वजगत्त्रयाय ॥ ४४ ॥ इत्युच्चकैः स्तुतिमुदारगुणानुरागा ___दस्माभिरीश रचितां त्वयि चित्रवर्णाम् । देव प्रसीद परमेश्वर भक्तिपूतां पादार्पितां स्रजमिवानुगृहाण चार्वीम् ॥ ४५ ॥ त्वामीमहे जिन भवन्तमनुस्मराम स्त्वां कुड्मलीकृतकरा वयमानमामः । त्वत्संस्तुतावुपचितं यदिहाद्य पुण्यं तेनास्तु भक्तिरमला त्वयि नः प्रसन्ना ॥ ४६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy