________________
(३९) श्रीआदिपुराणान्तर्गता श्रीसौधर्मेन्द्रप्रणीता श्रीऋषभजिनविभूत्यादिवर्णनासमेता 'श्रीजिनसहस्रनाममहास्तुतिः'
(प्राय: ईस्वी ८२५-८३५)
(अनुष्टुभ्)
स्तोष्ये त्वां परमं ज्योतिर्गुणरत्नमहाकरम् । मतिप्रकर्षहीनोऽपि केवलं भक्तिचोदितः ॥ १ ॥ त्वामभिष्टवतां भक्त्या विशिष्टाः फलसम्पदः । स्वयमाविर्भवन्तीति निश्चित्य त्वां जिन स्तुवे ॥ २ ॥ स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवान् स्तुत्यः फलं नैःश्रेयसं सुखम् ॥ ३ ॥ इत्याकलय्य मनसा तुष्टषु मां फलार्थिनम् । विभो प्रसन्नया दृष्ट्या त्वं पुनीहि सनातन ॥ ४ ॥ मामुदाकुरुते भक्तिस्त्वद्गुणैः परिचोदिता । ततः स्तुतिपथे तेऽस्मिन् लग्नः संविग्नमानसः ॥ ५ ॥ त्वयि भक्तिः कृताल्पापि महती फलसम्पदम् । पम्फलीति विभो कल्पक्ष्माजसेवेव ऐहिनाम् ॥ ६ ॥ तवारिजयमाचष्टे वपुरस्पृष्टकैतवम् । दोषावेशविकारा हि रागिणां भूषणादयः ॥ ७ ॥ निर्भूषमपि कान्तं ते वपुर्भुवनभूषणम् । दीप्रं हि भूषणं नैव भूषणान्तरमीक्षते ॥ ८ ॥ न मूनि कबरीबन्धो न शेखरपरिग्रहः । न किरीटादिभारस्ते तथापि रुचिरं शिरः ॥९॥ न मुखे भ्रुकुटीन्यासो न दृष्टो दशनच्छदः । नास्त्रे व्यापारितो हस्तस्तथापि त्वमरीनहन् ॥ १० ॥