Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 258
________________ १६६ त्रिकालविषयाशेषतत्त्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशितः ॥ ६४ ॥ त्वामन्धकान्तकं प्राहुर्मोहान्धासुरमर्दनात् । अर्धं ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥ ६५ ॥ बृहद् -निर्ग्रन्थ-: शिवः शिवपदाध्यासाद् दुरितारिहरो हरः । शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥ ६६ ॥ वृषभोऽसि जगज्ज्येष्ठ पुरुः पुरुगुणोदयैः । नाभेयो नाभिसंभूतेरिक्ष्वाकुकुलनन्दनः ॥ ६७ ॥ त्वमेकः पुरुषस्कन्धस्त्वं द्वे लोकस्य लोचने । त्वं त्रिधा बुद्धसन्मार्गस्त्रिज्ञस्त्रिज्ञानधारकः ॥ ६८ ॥ चतुःशरणमाङ्गल्यमूर्तिस्त्वं चतुरस्रधीः । पञ्चब्रह्ममयो देव पावनस्त्वं पुनीहि माम् ॥ ६९ ॥ स्वर्गावतरणो तुभ्यं सद्योजातात्मने नमः । जन्माभिषेकवामाय वामदेव नमोऽस्तु ते ॥ ७० ॥ सन्निष्क्रान्तावघोराय परं प्रशममीयुषे । केवलज्ञानसंसिद्धावीशानाय नमोऽस्तु ते ॥ ७१ ॥ पुरस्तत्पुरुषत्वेन विमुक्तिपदभागिने । नमस्तत्पुरुषावस्थां भाविनीं तेऽद्य बिभ्रते ॥ ७२ ॥ ज्ञानावरणनिर्हासान्नमस्ते ऽनन्तचक्षुषे । दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने ॥ ७३ ॥ नमो दर्शनमोहने क्षायिकामलदृष्टये । नमश्चारित्रमोहने विरागाय महौजसे ॥ ७४ ॥ नमस्तेऽनन्तवीर्याय नमोऽनन्तसुखात्मने । नमस्तेऽनन्तलोकाय लोकालोकावलोकिने ॥ ७५ ॥ य-स्तुतिमणिमञ्जूषा नमस्तेऽनन्तदानाय नमस्तेऽनन्तलब्धये । नमस्तेऽनन्तभोगाय नमोऽनन्तोपभोग ते ॥ ७६ ॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286