________________
(६)
श्रीपउमचरिय-अंतर्गता सहस्रकूटजिनालये रामलक्ष्मणोच्चारिता विंशतिजिनेन्द्रस्तुतिः
(प्रायः ईस्वी दशम शताब्धाः पूर्वार्धम्)
(........... छन्दः)
जं जग-णाहु दिठ्ठ वल-सीय-लक्खणेहिं ।
तिहि मि जणेहि वन्दिओ विविह-वन्दणेहिं ॥ १ ॥ 'जय रिसह दुसह-परिसह-सहण । जय अजिय अजिय-वम्मह-महण ॥ २ ॥ जय संभव संभव-णिद्दलण । जय अहिणन्दण णन्दिय-चलण ॥ ३ ॥ जय सुमइ-भडारा सुमइ-कर । पउमप्पह पउमप्पह-पवर ॥ ४ ॥ जय सामि सुपास सु-पास-हण । चन्दम्पह पुण्ण-चन्द-वयण ॥ ५ ॥ जय जय पुष्फयन्त पुष्फच्चिय । जय सीयल सीयल-सुह-संचिय ॥ ६ ॥ जय सेयङ्कर सेयंस-जिण । जय वासुपुज्ज पुज्जिय-चलण ॥ ७ ॥ जय विमल-भडारा विमल-मुह । जय सामि अणन्त अणन्त-सुह ॥ ८ ॥ जय धम्म-जिणेसर धम्म-धर । जय सन्ति-भडारा सन्ति-कर ॥ ९ ॥ जय कुन्थु महत्थुइ-थुअ-चलण । जय अर-अरहन्त महन्त-गुण ॥ १० ॥ जय मल्लि महल्ल-मल्ल-मलण । मुणि सुव्वय सु-व्वय सुद्ध-मण' ॥ ११ ॥