Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 282
________________ १९० बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा मलुलित-गत्तं पि णिच्चाहिसेयं । अजड्डे पि लोए णिराणेय-णेयं ॥ २२ ॥ सुरा-णाम-णासं पि णाणा-सुरेसं । जडा-जूड-धारं पि दूरत्थ-केसं ॥ २३ ॥ अमाया-विरूवं पि विक्खिण्ण-सीसं सया-आगमिल्लं पि णिच्च अदीसं ॥ २४ ॥ (भुजंगप्रयातं) महा-गुरुं पि णिब्भरं । अणिट्ठियं पि दुम्मरं ॥ २५ ॥ परं पि सव्व-वच्छलं । वरं पि णिच्च-केवलं ॥ २६ ॥ पहुं पि णिप्परिग्गहं । हरं पि दुट्ठ-णिग्गहं ॥ २७ ॥ सुहि पि सुठु-दूरयं । अ-विग्गहं पि सूरयं ॥ २८ ॥ णिरक्खरं पि वुद्धयं । अमच्छरं पि कुद्धयं ॥ २९ ॥ महेसरं पि णिद्धणं । गयं पि मुक्क-वन्धणं ॥ ३० ॥ अरूवियं पि सुन्दरं । अ-वड्डियं पि दीहरं ॥ ३१ ॥ अ-सारियं पि वित्थयं । थिरं पि णिच्च-पत्थयं ॥ ३२ ॥ (णाराचं) धत्ता अग्गए थुणेवि जिणिन्दहो भुवणाणन्दहो महियले जण्णु-जोत्तु करेवि । णासग्गाणिय-लोअणु अणिमिस-जोअणु थिउ मणे अचलु झाणु धरेवि ॥ ३३ ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286