Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१६५
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
सुरैरियं नभोरङ्गात् पौष्पी वृष्टिवितन्यते । तुष्ट्या स्वर्गलक्ष्म्येव चौदितैः कल्पशाखिभिः ॥ ५१ ॥ तव देहप्रभोत्सर्पः समाक्रामन्नभोऽमितः । शश्वत्प्रभातमास्थानीजनानां जनयत्यलम् ॥ ५२ ॥ नखांशवस्तवाताम्राः प्रसरन्ति दिशास्वमी । त्वदध्रिकल्पवृक्षाग्रात् प्रारोहा इव निःसृता ॥ ५३ ॥ शिरस्सु नः स्पृशत्येते प्रसादस्येव तेंऽशकाः । त्वत्पादनखशीतांशुकराः प्राह्लादिताखिलाः ॥ ५४ ॥ त्वत्पादाम्बुरुहच्छायासरसीमवगाहते । दिव्यश्री कलहंसीयं नखरोचिर्पणालिकाम् ॥ ५५ ॥ मोहारिर्मदनालग्नशोणिताच्छटामिव । तलच्छायामिदं धत्ते त्वत्पादाम्बुरुहद्वयम् ॥ ५६ ॥ त्वत्पादनखभाभारसरसि प्रतिबिम्बिताः । सुराङ्गनाननच्छायास्तन्वते पङ्कजश्रियम् ॥ ५७ ॥ स्वयम्भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ॥ ५८ ॥ नमस्ते जगतां पत्ये लक्ष्मीभत्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतां वर ॥ ५९ ॥ कर्मशत्रुहणं देवमामनन्ति मनीषिणः । त्वामानमत्सुरेण्मौलिभामालाभ्यर्चितक्रमम् ॥ ६० ॥ ध्यानद्रुघणनिर्भिन्नघनघातिमहातरुः । अनन्तभवसन्तानजयादासीदनन्तजित् ॥ ६१ ॥ त्रैलोक्यनिर्जयावाप्तदुर्दर्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युञ्जयो भवान् ॥ ६२ ॥ विधुताशेषसंसारबन्धनो भव्यबान्धवः । त्रिपुरारिस्त्वमीशासि जन्ममृत्युजरान्तकृत् ॥ ६३ ॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286