Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 255
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि अस्वेदमलमाभाति सुगन्धि शुभलक्षणम् । सुसंस्थानमरक्ता सृग्वपुर्वज्रस्थिरं तव ॥ २५ ॥ सौरूप्यं नयनाह्लादि सौभाग्यं चित्तरञ्जनम् । सुवाक्त्वं जगदानन्दि तवासाधारणा गुणाः ॥ २६ ॥ अमेयमपि ते वीर्यं मितं देहे प्रभान्विते । स्वल्पेऽपि दर्पणे बिम्बं माति स्ताम्बेरमं ननु ॥ २७ ॥ त्वदास्थानस्थितोद्देशं परितः शतयोजनम् । सुलभाशनपानादि त्वन्महिम्नोपजायते ॥ २८ ॥ गगनानुगतं यानं तवासीद् भुवमस्पृशत् । दैवासुरं भरं सोढुमक्षमा धरणीति नु ॥ २९ ॥ क्रूरैरपि मृगैर्हिस्त्रैर्हन्यन्ते जातु नाङ्गिनः । सद्धर्मदेशनोद्युक्ते त्वयि संजीवनौषधे ॥ ३० ॥ न भुक्तिः क्षीणमोहस्य तवानन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः कवलाहारभुग्भवेत् ॥ ३१ ॥ असद्योदयाद् भुक्तिं त्वयि यो योजयेदधीः । मोहानिलप्रतीकारे तस्यान्वेष्यं जरद्धृतम् ॥ ३२ ॥ असद्वेद्यविषं घाति विध्वंसध्वस्तशक्तिकम् । त्वय्यकिञ्चित्करं मन्त्रशक्त्येवापबलं विषम् ॥ ३३ ॥ असद्वेद्योदयो घातिसहकारिव्यपायतः । त्वय्यकिञ्चित्करो नाथ सामग्रया हि फलोदयः ॥ ३४ ॥ नेतयो नोपसर्गाश्च प्रभवन्ति त्वयीशिनि । जगतां पालके लाक्षालितांहः कलङ्कके ॥ ३५ ॥ त्वय्यनन्तमुखोत्सर्पत्केवलामललोचने । चातुरास्यमिदं युक्तं नष्टघातिचतुष्टये ॥ ३६ ॥ सर्वविद्येश्वरो योगी चतुरास्यस्त्वमक्षरः । सर्वतोऽक्षिमयं ज्योतिस्तन्वानो भास्यधीशितः ॥ ३७ ॥ १६३

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286