Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१७२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा महातपा महातेजा महोदर्को महोदयः । महायशा महाधामा महासत्त्वो महाधृतिः ॥ १४३ ॥ महाधैर्यो महावीर्यो महासंपन्महाबलः । महाशक्तिमहाज्योतिर्महाभूतिर्महाद्युतिः ॥ १४४ ॥ महामतिर्महानीतिर्महाक्षान्तिर्महादयः । महाप्राज्ञो महाभागो महानन्दो महाकविः ॥ १४५ ॥ महामहा महाकीर्तिर्महाकान्तिर्महावपुः । महादानो महाज्ञानो महायोगो महागुणः ॥ १४६ ॥ महामहपतिः प्राप्तमहाकल्याणपञ्चकः । महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥ १४७ ॥
इति श्रीवृक्षादिशतम् । महामुनिर्महामौनी महाध्यानो महादमः । महाक्षमो महाशीलो महायज्ञो महामखः ॥ १४८ ॥ महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः । महामैत्रीमयोऽमेयो महोपायो महोमयः ॥ १४९ ॥ महाकारुणिको मन्ता महामन्त्री महायतिः । महानादो महाघोषो महेज्यो महसां पतिः ॥ १५० ॥ महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् । महात्मा महसां धाम महर्षिर्महितोदयः ॥ १५१ ॥ महाक्लेशाङ्कशः शूरो महाभूतपतिर्गुरुः । महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ॥ १५२ ॥ महाभवाब्धिसन्तारी महामोहाद्रिसूदनः । महागुणाकरः क्षान्तो महायोगीश्वरः शमी ॥ १५३ ॥ महाध्यानपतिर्ध्यातमहाधर्मा महाव्रतः । महाकारिहात्मज्ञो महादेवो महेशिता ॥ १५४ ॥ सर्वक्लेशापहः साधुः सर्वदोषहरो हरः । असङ्ख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ १५५ ॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286