Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 263
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि १७१ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः ॥ १३० ॥ निर्निमेषो निराहारो निष्क्रियो निरुपप्लवः । निष्कलङ्को निरस्तैना निर्धूतागा निरास्रवः ॥ १३१ ॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुप्तात्मा सुभुत् सुनयतत्त्ववित् ॥ १३२ ॥ एकविद्यो महाविद्यो मुनिः परिवृढः पतिः । धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥ १३३ ॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः परमः पुमान् ॥ १३४ ॥ कविः पुराणपुरुषो वर्षीयान् वृषभः पुरुः । प्रतिष्ठा प्रसवो हेतर्भुवनैकपितामहः ॥ १३५ ॥ इति महादिशतम् । श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ १३६ ॥ सिद्धिदः सिद्धसंकल्पः सिद्धात्मा सिद्धसाधनः । बुद्धबोध्यो महाबोधिर्वर्धमानो महर्धिकः ॥ १३७ ॥ वेदाङ्गो वेदविद् वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतां वरः ॥ १३८ ॥ अनादिनिधनो व्यक्तो व्यक्तवाग् व्यक्तशासनः । युगादिकृद् युगाधारो युगादिर्जगदादिजः ॥ १३९ ॥ अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अनिन्द्रियोऽहमिन्द्रायॊ महेन्द्रमहितो महान् ॥ १४० ॥ उद्भवः कारणं कर्ता पारगो भवतारकः । अगाह्यो गहनं गुह्यं परार्घ्यः परमेश्वरः ॥ १४१ ॥ अनन्तद्धिरमेयद्धिरचिन्त्यद्धिः समग्रधीः । प्रायः प्राग्रहरोऽभ्यग्रः प्रत्यग्रोऽग्र्योऽग्रिमोऽग्रजः ॥ १४२ ॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286