Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
महाकविस्वयम्भूप्रणीता अपभ्रंशभाषानिबद्धा
श्रीपउमचरिय-अंतर्गता मङ्गलरूपचतुर्विंशतिजिनस्तुतिः (प्रायः ईस्वी दशम शताब्द्याः पूर्वार्ध ८२५-८३५)
(............ छन्दः) पणवेप्पिणु आइ-भडाराहो । संसार-समुहुत्ताराहो ॥१॥ पणवेप्पिणु अजिय-जिणेसरहो । दुज्जय-कन्दप्प-दप्प-हरहो ॥ २ ॥ पणवेप्पिणु संभवसामियहो । तइलोक्क-सिहर-पुर-गामियहो ॥ ३ ॥ पणवेप्पिणु अहिणन्दण-जिणहो । कम्मट्ठ-दुट्ठ-रिउ-णिज्जिणहो ॥ ४ ॥ पणवेवि सुमइ-तित्थङ्करहो । वय-पञ्च-महादुद्धर-धरहो ॥ ५ ॥ पणवेप्पिणु पउमप्पह-जिणहो । सोहिय-भव-लक्ख-दुक्ख-रिणहो ॥ ६ ॥ पणवेप्पिणु सुरवर-साराहो । जिणवरहो सुपास-भडाराहो ॥ ७ ॥ पणवेप्पिणु चन्दप्पह-गुरुहो । भवियायण-सउण-कप्पतरुहो ॥ ८ ॥ पणवेप्पिणु पुष्फयन्त-मुणिहे । सुरभवणुच्छलिय-दिव्व-झुणिहे ॥ ९ ॥ पणवेप्पिणु सीयल-पुङ्गमहो । कल्लाण-झाण-णाणुग्गमहो ॥ १० ॥ पणवेप्पिणु सेयंसाहिवहो । अच्चन्त-महन्त-पत्त-सिवहो ॥ ११ ॥ पणवेप्पिणु वासुपुज्ज-मुणिहे । विप्फुरिय-णाण-चूडामणिहे ॥ १२ ॥ पणवेप्पिणु विमल-महारिसिहे । संदरिसिय-परमागम-दिसिहे ॥ १३ ॥ पणवेप्पिणु मङ्गलगाराहो । साणन्तहो धम्म-भडाराहो ॥ १४ ॥ पणवेप्पिणु सन्ति-कुन्थु-अरहँ । तिण्णि मि तिहुअण-कुलहरहो ॥ १५ ॥ पणवेप्पिणु मल्लि-तित्थङ्करहो । तइलोक्क-महारिसि-कुलहरहो ॥ १६ ॥ पणवेप्पिणु मुणिसुव्वय-जिणहो । देवासुर-दिण्ण-पयाहिणहो ॥ १७ ॥ पणवेप्पिणु णमि-णेमीसरहँ । पुणु पास-वीर-तित्थङ्करहँ ॥ १८ ॥

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286