Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥ २०८ ॥
शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥ २०९ ॥
धानां पते तवामूनि नामन्यागमकोविदैः । समुच्चितान्यनुध्यायन् पुमान् पूतस्मृतिर्भवेत् ॥ २१० ॥
गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः । स्तोता तथाप्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ २११ ॥
इति दिग्वासाद्यष्टोत्तरशतम् ।
त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ २१२ ॥
त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्यङ्गः स्वोत्थानन्तचतुष्टयः ॥ २१३ ॥
त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥ २१४ ॥
दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिकः । दशावतार निर्धार्यो मां पाहि परमेश्वर ॥ २१५ ॥
युष्मन्नामावलीदृब्ध-विलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥ २१६ ॥
इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः ।
यः संपाठं पठत्येनं स स्यात् कल्याणभाजनम् ॥ २१७ ॥
ततः सदेदं पुण्यार्थी पुमान् पठतु पुण्यधीः ।
पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥ २९८ ॥
स्तुत्वेति मघवा देवं चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य व्यधात् प्रस्तावनामिमाम् ॥ २१९ ॥
भगवन् भव्यसस्यानां पापावग्रहशोषिणाम् । धर्मामृतप्रसेकेन त्वमेधि शरणं विभो ॥ २२० ॥
१७७

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286