Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१६२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वया नाताम्रिते नेत्रे नीलोत्पलदलायते । मोहारिविजये देव प्रभुशक्तिस्तवाद्भुता ॥ ११ ॥ अपापागावलोकं ते जिनेन्द्र नयनद्वयम् । मदनारिजयं वक्ति व्यक्तं नः सौम्यवीक्षितम् ॥ १२ ॥ त्वदृशोरमला दीप्तिरास्पृशन्ती शिरस्सु नः । पुनाति पुण्यधारेव जगतामेकपावनी ॥ १३ ॥ तवेदमाननं धत्ते प्रफुल्लकमलश्रियम् । स्वकान्तिज्योत्स्नया विश्वमाक्रामच्छरदिन्दुवत् ॥ १४ ॥ अनट्टहासहुङ्कारमदष्टोष्ठपुटं मुखम् । जिनाख्याति सुमेधोभ्यस्तावकी वीतरागताम् ॥ १५ ॥ त्वन्मुखादुद्यती दीप्तिः पावनीव सरस्वती । विधुन्वती तमो भाति जितबालातपद्युतिः ॥ १६ ॥ त्वन्मुखाम्बुरुहालग्ना सुराणां नयनावलिः । भातीयमलिमालेव तदामोदानुपातिनी ॥ १७ ॥ मकरन्दमिवापीय त्वद्वक्त्राब्जोद्गतं वचः । अनाशितं भवं भव्यभ्रमरा यान्त्यमी मुदम् ॥ १८ ॥ एकतोऽभिमुखोऽपि त्वं लक्ष्यसे विश्वतोमुखः । तेजोगुणस्य माहात्म्यमिदं नूनं त्वाद्भुतम् ॥ १९ ॥ विश्वदिक्षु विसर्पन्ति तावका वागभीषवः । तिरश्चामपि हृद्ध्वान्तमुद्धन्वन्तो जिनांशुमान् ॥ २० ॥ तव वागमृतं पीत्वा वयमद्यामराः स्फुटम् । पीयूषमिदमिष्टं नो देव सर्वरुजाहरम् ॥ २१ ॥ जिनेन्द्र तव वक्त्राब्जं प्रक्षरद्वचनामृतम् । भव्यानां प्रीणनं भाति धर्मस्येव निधानकम् ॥ २२ ॥ मुखेन्दुमण्डलाद्देव तव वाक्किरणा इमे । विनिर्यान्तो हतध्वान्ताः सभामाह्लादयत्यलम् ॥ २३ ॥ चित्रं वाचां विचित्राणामक्रमः प्रभवः प्रभो । अथवा तीर्थकृत्त्वस्य देव वैभवमीदृशम् ॥ २४ ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286