________________
१६५
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
सुरैरियं नभोरङ्गात् पौष्पी वृष्टिवितन्यते । तुष्ट्या स्वर्गलक्ष्म्येव चौदितैः कल्पशाखिभिः ॥ ५१ ॥ तव देहप्रभोत्सर्पः समाक्रामन्नभोऽमितः । शश्वत्प्रभातमास्थानीजनानां जनयत्यलम् ॥ ५२ ॥ नखांशवस्तवाताम्राः प्रसरन्ति दिशास्वमी । त्वदध्रिकल्पवृक्षाग्रात् प्रारोहा इव निःसृता ॥ ५३ ॥ शिरस्सु नः स्पृशत्येते प्रसादस्येव तेंऽशकाः । त्वत्पादनखशीतांशुकराः प्राह्लादिताखिलाः ॥ ५४ ॥ त्वत्पादाम्बुरुहच्छायासरसीमवगाहते । दिव्यश्री कलहंसीयं नखरोचिर्पणालिकाम् ॥ ५५ ॥ मोहारिर्मदनालग्नशोणिताच्छटामिव । तलच्छायामिदं धत्ते त्वत्पादाम्बुरुहद्वयम् ॥ ५६ ॥ त्वत्पादनखभाभारसरसि प्रतिबिम्बिताः । सुराङ्गनाननच्छायास्तन्वते पङ्कजश्रियम् ॥ ५७ ॥ स्वयम्भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ॥ ५८ ॥ नमस्ते जगतां पत्ये लक्ष्मीभत्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतां वर ॥ ५९ ॥ कर्मशत्रुहणं देवमामनन्ति मनीषिणः । त्वामानमत्सुरेण्मौलिभामालाभ्यर्चितक्रमम् ॥ ६० ॥ ध्यानद्रुघणनिर्भिन्नघनघातिमहातरुः । अनन्तभवसन्तानजयादासीदनन्तजित् ॥ ६१ ॥ त्रैलोक्यनिर्जयावाप्तदुर्दर्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युञ्जयो भवान् ॥ ६२ ॥ विधुताशेषसंसारबन्धनो भव्यबान्धवः । त्रिपुरारिस्त्वमीशासि जन्ममृत्युजरान्तकृत् ॥ ६३ ॥