Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१५९
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
(मञ्जुभाषिणीवृत्तम्) महितोदयस्य शिवमार्गदेशिनः सुरशिल्पनिर्मितमदोऽर्हतस्तव । प्रथते सितातपनिवारणत्रयं शरदिन्दुबिम्बमिव कान्तिमत्तया ॥ ३२ ॥
(छन्दः अनिर्णीतः) वक्षोऽशोको मरकतरुचिरस्कन्धो भाति श्रीमानयमतिरुचिराः शाखाः । बाहूकृत्य स्फुटमिव नटितं तन्वन्वातोद्भूतः कलरुतमधुकृन्मालः ॥ ३३ ॥ पुष्पाकीर्णो नृसुरमुनिवरैः कान्तो मन्दं मन्दं मृदुतरपवना धूतः । सच्छायोऽयं विहत नृशुगशोकोऽगो भाति श्रीमांस्त्वमिव हि जगतां श्रेयः ॥ ३४ ॥
(असम्बाधावृत्तम्) व्याप्ताकाशां वृष्टिमलिकुलरुतोद्गीतां पौष्पी देवास्त्वां प्रतिभुवनगृहस्याग्रात् । मुञ्चत्येते दुन्दुभिमधुरदैः सार्धं प्रावृङ्जीमूतान् स्तनितमुखरिताञ्जित्वा ॥ ३५ ॥
(अपराजितावृत्तम्) त्वदमरपटहैविशङ्क्य घनागमं पटुजलदघटानिरुद्धनभोङ्गणम् । विरचितरुचिमत्कलापसुमन्थरा मदकलमधुना रुवन्ति शिखाबलाः ॥ ३६ ॥
(प्रहरणकलिकावृत्तम् ) तव जिन ततदेहरुचिशरवण चमररुहततिः सितविहगरुचिम् । इयमनुतनुते रुचिरतरतनुर्मणिमुकुटसमिद्धरुचिसुरधुता ॥ ३७ ॥
(वसन्ततिलकावृत्तम्) त्वहिव्यवागियमशेषपदार्थगर्भा
भाषान्तराणि सकलानि निदर्शयन्ती । तत्त्वावबोधमचिरात् कुरुते बुधानां
स्याद्वादनीति विहतान्धमतान्धकारा ॥ ३८ ॥ प्रक्षालयत्यखिलमेव मनोमलं
नस्त्वद्भारतीमयमिदं शुचिपुण्यमम्बु । तीर्थं तदेव हि विनेयजनाजवञ्ज
वावारसन्तरणवर्ती भवत्प्रणीतम् ॥ ३९ ॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286