Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 250
________________ १५८ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा (जलधरमालावृत्तम् ) रैधारा ते द्युसम वतारेऽपप्तन्नाकेशानां पदविमशेषां रुध्वा । स्वर्गादारात् कनकमयीं वा सृष्टिं तन्वानसौ भुवनकुटीरस्यान्तः ॥ २१ ॥ रैधारैरावतकरदीर्घा रेजे रे जेतारं भजत जना इत्येवम् । मूर्तीभूता तव जिनलक्ष्मीर्लोके संबोधं वा सपदि समातन्वाना ॥ २२ ॥ त्वत्संभूतौ सुरकरमुक्ता व्योम्नि पौष्पी वृष्टिः सुरभितरा संरेजे मत्तालीनां कलरुतमातन्वाना नाकस्त्रीणां नयनततिर्वा यान्ती ॥ २३ ॥ मेरोः श्रृङ्गे समजनि दुग्धाम्भोधेः स्वच्छाम्भोभिः कनकघटैर्गम्भीरैः । माहात्म्यं ते जगति वितन्वन्भावि स्वधौरेयैर्गुरुरभिषेकः पूतः ॥ २४ ॥ त्वां निष्क्रान्तौ मणिमययानारूढं वोढुं सज्जा वयमिति नैतच्चित्रम् । आनिर्वाणान्नियतममी गीर्वाणाः किंकुर्वाणा ननु जिन कल्याणे ते ॥ २५ ॥ । त्वं धातासि त्रिभुवनभर्ताद्यत्वे कैवल्यार्के स्फुटमुदितेऽस्मिन् तस्माद्देवं जननजरातङ्कारिं त्वां नन्नमो गुणविधिमग्र्यं लोके ॥ १६ ॥ (प्रहर्षिणीवृत्तम्) त्वं मित्रं त्वमसि गुरुस्त्वमेव भर्ता त्वं स्रष्टा भुवनपितामहस्त्वमेव । त्वां ध्यायन्नमृतिसुखं प्रयाति जन्तुस्त्रायस्य त्रिजगदिदं त्वमद्य पातात् ॥ २७ ॥ ( रुचिरावृत्तम्) परं पदं परमसुखोदयास्पदं विवित्सवश्चिरमहि योगिनोऽक्षरम् । त्वयोदितं जिन परमागमाक्षरं विचिन्वते भवविलयाय सद्धियः ॥ २८ ॥ त्वयोदिते पथि जिन ये वितन्वतेः परां धृतिं प्रमदपरम्परायुजः । त एव संसृतिलत्तिकां प्रतायिनीं दहृत्यलं स्मृतिदहनार्चिषा भृशम् ॥ २९ ॥ (मत्तमयूरवृत्तम्) वातोद्धूताः क्षीरपयोधेरिव वीचीरुत्प्रेक्ष्यामूश्चामरपङ्क्तीर्भवदीयाः । पीयूषांशोर्दीप्तिसमे तीरिव शुभ्रा मोमुच्यन्ते संसृतिभाजो भवबन्धात् ॥ ३० ॥ सैंहं पीठं स्वां द्युतिमिद्धामतिभानुं तन्वानं तद्भाति विभोस्ते पृथु तुङ्गम् । मेरोः श्रृङ्गं वा मणिनद्धं सुरसेव्यं न्यक्कुर्वाणं लोकमशेषं स्वमहिम्ना ॥ ३१ ॥

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286