________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
त्रिकालत्रिलोकत्रिशक्तित्रिसन्ध्य
त्रिवर्गत्रिदेवत्रिरत्नादिभावैः । यदुक्ता त्रिपद्येव विश्वानि वने
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १३ ॥ यदाज्ञा त्रिपद्येव मान्या ततोऽसौ
तदस्त्येव नो वस्तु यन्नाधितष्ठौ । अतो ब्रूमहे वस्तु यत् तद् यदीयं
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १४ ॥ न शब्दो न रूपं रसो नापि गन्धो
__न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्यास्ति संज्ञा
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १५ ॥ छिदा नो भिदा नो न क्लेदो न खेदो
न शोषो न दाहो न तापादिरापत् । न सौख्यं न दुःखं न यस्यास्ति वाञ्छा
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १६ ॥ न योगा न रोगा न चोद्वेगवेगाः
स्थितिगति! न मृत्युर्न जन्म । न पुण्यं न पापं न यस्यास्ति बन्धः ।
__स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १७ ॥ तपः संयमः सूनृतं ब्रह्म शौचं
__मृदुत्वार्जवाकिञ्चनत्वानि मुक्तिः । क्षमैवं यदुक्तो जयत्येव धर्मः
___स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १८ ॥ अहो ! विष्टपाधारभूता धरित्री
निरालम्बनाधारमुक्ता यदास्ते । अचिन्त्यैव यद्धर्मशक्तिः परा सा ।
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १९ ॥