Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
( १७ )
सम्भवतः श्रीजटासिंहनन्दीकृतः 'श्रीवीरपञ्चकल्याणकस्तवः'
(ईस्वी सप्तमशताब्द्याः मध्यभागः प्रायः)
(विषमवृत्तम्) विबुधपतिखगपवरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवमचलमनामयं हि संप्राप्तम् ॥ १ ॥ कल्याणैः संस्तोष्यये पञ्चभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननैर्दुरवापैः सन्मतिं भक्त्या ॥ २ ॥ आषाढसुसितष्ठ्यां हस्तोत्तरमध्यमाश्रिते शशिने । भव्यजनतुष्टिजननैर्दुरवापैः सन्मतिं भक्त्या ॥ ३ ॥ सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुण्डपुरे । देव्यां प्रियकारिण्यां सुस्वप्नान् संप्रदर्श्य विभुः ॥ ४ ॥ चैत्रसितपक्षफाल्गुनि शशाङ्कयोगे दिने त्रयोदश्याम् । जज्ञे स्वोच्चस्थेषु ग्रहेषु सौम्येषु शुभलग्ने ॥ ५ ॥ हस्ताश्रिते शशाङ्के चैत्रज्योत्स्ने चतुर्दशीदिवसे । पूर्वा रत्नघटैर्विबुधेन्द्राश्चक्रुरभिषेकम् ॥ ६ ॥ भुक्त्वा कुमारकाले त्रिंशद्वर्षाण्यनन्तगुणराशिः । अमरोपनीतभोगान्सहसाभिनिबोधितोऽन्येद्युः ॥ ७ ॥ नानाविधरूपचितां विचित्रकूटोच्छ्रितां मणिविभूषाम् । चन्द्रप्रभाख्याशिबिकामारुह्य पुराद्विनिःक्रान्तः ॥ ८ ॥
मार्गशिरकृष्णदशमीहस्तोत्तरमध्यमाश्रिते सोमे । षष्ठेन त्वपराण्हे भक्तेन जिनः प्रवव्राज ॥ ९ ॥ ग्रामपुरखेटर्बटमटम्बघोषाकरात्प्रविजहार । उग्रैस्तपोभिधानैर्द्वादशवर्षाण्यमरपूज्यः ॥ १० ॥
ऋजुकूलायास्तीरे शालद्रुमसंश्रिते शिलापट्टे । अपरान्हे षष्ठेनास्थितस्य खलु जृम्भिकाग्रामे ॥ ११ ॥ वैशाखसितदशम्यां हस्तोत्तरमध्यमाश्रिते चन्द्रे । क्षपकश्रेण्यारूढस्योत्पन्नं केवलज्ञानम् ॥ १२ ॥

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286