Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 206
________________ ११४ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा अथ भगवान् सप्रापद्दिव्यं वैभारपर्वतं रम्यम् । चातुर्वर्ण्यसुसङ्घः तत्राभूद् गौतमप्रभृति ॥ १३ ॥ छत्राशोकौ घोषं सिंहासनदुन्दुभी कुसुमवृष्टिम् । वरचामरभामण्डलदिव्यान्यन्यानि चावापत् ॥ १४ ॥ दशविधमनगाराणामेकादशधोत्तरं तथा धर्मम् । देशयमानो व्यवहरत्रिंशद्वर्षाण्यथ जिनेन्द्रः ॥ १५ ॥ पद्मवनदीर्धिकाकुलविविधद्रुमखण्डमण्डिते रम्ये । पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः ॥ १६ ॥ कार्तिक कृष्णास्यान्ते स्वातावृक्षे निहत्य कर्मरजः । अवशेषं संप्रापद्व्यजरामरमक्षयं सौख्यम् ॥ १७ ॥ परिनिर्वृतं जिनेद्रं ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरुरक्तचन्दनकालागुरुसुरभिगोशीर्षैः ॥ १८ ॥ अग्नीन्द्राज्जिनदेहं मुकुटानलसुरभिधूपवरमाल्यैः । अभ्यर्च्य गणधरानपि गता दिवं खं च वनभवने ॥ १९ ॥ इत्येवं भगवति वर्धमानचन्द्रे, यः स्तोत्रं पठति सुसन्ध्योर्द्वयोर्हि । सोऽनन्तपरमसुखं नृदेवलोके भुक्त्वान्ते शिवपदमक्षरमाश्रयाति ॥ २० ॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286