________________
१४२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जुषा
(उपजाति) एवंविधे शास्तरि वीतदोषे
महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? ॥ ६ ॥
(वंशस्थ) न तानि चढूंषि न यैर्निरीक्ष्यसे ___ न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान ते गुणा ये न भवन्तमाश्रिताः ॥ ७ ॥
(अनुष्टुभ्) तच्चक्षुद्देश्यसे येन तन्मनो येन चिन्त्यसे । सञ्जनानन्दजननी सा वाणी स्तूयसे यया ॥ ८
(द्रुतविलम्बित) न तव यान्ति जिनेन्द्र ! गुणा मिति
मम तु शक्तिरुपैति परिक्षयम् । निगदितैर्बहुभिः किमिहापरै
रपरिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥