SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १४२ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जुषा (उपजाति) एवंविधे शास्तरि वीतदोषे महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? ॥ ६ ॥ (वंशस्थ) न तानि चढूंषि न यैर्निरीक्ष्यसे ___ न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान ते गुणा ये न भवन्तमाश्रिताः ॥ ७ ॥ (अनुष्टुभ्) तच्चक्षुद्देश्यसे येन तन्मनो येन चिन्त्यसे । सञ्जनानन्दजननी सा वाणी स्तूयसे यया ॥ ८ (द्रुतविलम्बित) न तव यान्ति जिनेन्द्र ! गुणा मिति मम तु शक्तिरुपैति परिक्षयम् । निगदितैर्बहुभिः किमिहापरै रपरिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy