Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१४६
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैः
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ७ ॥ तद्वेदान्तशिरस्तदोङ्कृतिमुखं तत् तत्कलालोचनं
तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्यांघ्रीव च । यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवते ! वाङ्मयं शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ८ ॥ वाग्बीजं स्मरवीजयवेष्टितमतो ज्योतिः कला तद्बहिश्चाष्टद्वादशषोडशद्विगुणितद्यष्टाब्जपत्रान्वितम् ।
तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे
हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ ९ ॥ ओमैं श्रीमनु सौं ततोऽपि च पुनः क्लीं वदौ वाग्वादि -
न्येतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ॥ १० ॥ (स्त्रग्धरावृत्तम्)
स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोर्ध्वनालं हृदि विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणि
वाग्देवी त्वन्मुखाश्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ ११ ॥ (मालिनीवृत्तम्)
किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! भाषे ! भव्यभाषाविशेषैर्मधुरमधुसमृद्धस्तस्य वाचां विलासः ॥ १२ ॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286