Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
(३२)
श्रीमद्-भद्रकीर्तिसूरिविरचिता 'श्रीशान्तिदेवतासमेता जिनस्तुतिः '
(ईस्वी ८०० - ८२५)
(मन्दाक्रान्तावृत्तम्)
शान्तो वेषः शमसुखफलाः श्रोतृगम्या गिरस्ते कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे
प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ॥ १॥
अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं
शमसुखफलः प्राप्तौ धर्मः स्फुट: शुभसंश्रयः ।
मनसि करुणा स्फीता रूपं परं नयनामृतं
किमिति सुमते ! त्वय्यन्यः स्यात् प्रसादकरं सताम् ॥ २ ॥ ( वंशस्थ )
निरस्तदोषेऽपि तरीव वत्सले
कृपात्मनि त्रातरि सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ॥ ३ ॥
सर्वसत्त्वहितकारिणि नाथे
न प्रसीदति मनस्त्वयि यस्य ।
मानुषाकृतितिरस्कृतमूर्ते
रन्तरं किमिह तस्य पशोर्वा ? ॥ ४ ॥
त्वयि कारुणिके न यस्य भक्तिजगदभ्युद्धरणोद्यतस्वभावे ।
न हि तेन समोऽधमः पृथिव्या
मथवा नाथ ! न भाजनं गुणानाम् ॥ ५ ॥

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286