Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 219
________________ (२५) भट्ट-अकलङ्कदेवकृतं 'श्रीस्वरूपसंबोधनस्तोत्रम्' (ईस्वी ७५० प्रायः) (अनुष्टुभ्) मुक्ताऽमुक्तैकरूपो यः कर्मभिः संविदादिना । अक्षयं परमात्मानं ज्ञानमूर्तिं नमामि तम् ॥ १ ॥ सोऽस्त्यात्मा सोपयोगोऽयं क्रमाद्धेतुफलावहः । यो ग्राह्योऽग्राह्यानाद्यन्तः स्थित्युत्पत्तिव्ययात्मकः ॥ २ ॥ प्रमेयत्वादिभिर्धमैरचिदात्मा चिदात्मकः । ज्ञानदर्शनतः तस्मात् चेतनाचेतनात्मकः ॥ ३ ॥ ज्ञानाद्भिन्नो न चाभिन्नो भिन्नाभिन्नः कथञ्चन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ ४ ॥ स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि नैव सः । ततः सर्वगतश्चायं विश्वव्यापी न सर्वथा ॥ ५ ॥ नानाज्ञानस्वभावत्वादेकोऽनेकोऽपि नैव सः । चैतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥ ६ ॥ नाऽवक्तव्यः स्वरूपाद्यैः निर्वाच्यः परभावतः । तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ॥ ७ ॥ स स्याद्विधिनिषेधात्मा स्वधर्मपरधर्मयोः । समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥ ८ ॥ इत्याद्यनेककर्मत्वं बन्धमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥ ९ ॥ कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥ १० ॥ सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये । तत्त्वे याथात्म्यसंस्थित्यमात्मनो दर्शनं मतम् ॥ ११ ॥ यथावद्वस्तुमिर्णोतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थव्यवसायात्म कथञ्चित्प्रमितेः पृथक् ॥ १२ ॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286