Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
( २८ )
श्रीमद्- हरिभद्रसूरिविरचितं 'श्रीजिनसाधारण - स्तवनम्'
(प्रायः ईस्वी अष्टमशताब्द्याः तृतीयचरणम्)
(विषमवृत्तम्)
अङ्गलिदलाभिरामं सुरनरनिवहालिकुलसमालीढम् । देव ! तव चरणकमलं नमामि संसारभयहरणम् ॥ १ ॥
कामकरिकुम्भदारण ! भवदवजलवाह ! विमलगुणनिलय ! । किंकिल्लिपल्लवारुणकरचरण ! निरुद्धचलकरण ! ॥ २ ॥
मायारेणुसमीरण ! भवभूरूहसिन्धुर ! निरीह ! । मरणजरामयवारण ! मोहमहामल्लबलहरण ! ॥ ३ ॥
भावारिहरिणहरिवर ! संसारमहाजलालयतरण्ड । कलिलभरतिमिरत्रासुररविमण्डल ! गुणमणिकरण्ड ! ॥ ४ ॥
अमरपुरन्दरकिन्नर - नरवरसन्दोहभसलवरकमल ! । करुणारसकुलमन्दिर ! सिद्धिमहापुरवरनिवास ! ॥ ५ ॥
सुसमयकमलसरोवरसुरगिरवर ! सारसुन्दरावयव ! । चिन्तामणिफलसङ्गम ! रागोरुगगरुड ! वरचरण ! ॥ ६ ॥
हरहासहारहिमकरहिमकुन्दकरेणुधवल ! समचित्त ! | अकलङ्क ! सुकुलसंभव ! भवविरहं देहि मम देव ! ॥ ७ ॥
एवं संस्कृतवचनैः प्राकृतवचनैश्च सर्वथा साम्यम् । विदधानैर्विनुतो मे जिनेश्वरो भवतु सुखहेतुः ॥ ८ ॥

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286