Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
(१९) सम्भवतः श्रीजटासिहनन्दीकृता 'श्रीनन्दीश्वरसद्वीपसमेता श्रीत्रिभुवनस्थितशाश्वत्जिनप्रतिमास्तुतिः' (प्रायः ईस्वी सप्तशताब्द्याः मध्यभागः)
(विषमवृत्तम्)
त्रिदशपतिमुकुटतटगतमणिगणकरनिकरसलिलधाराधौतक्रम- । कमलयुगलजिनपतिरुचिरचिरबिम्बविलयविरहितनिलयान् ॥ १ ॥ निलयानहमिह महसां सहसाप्रणिपतनपूर्वमवनौम्यवनौ । त्रय्या त्रय्या शुद्ध्या निसर्गशुद्धाण्विशुद्धये घनरजसाम् ॥ २ ॥ भावनसुरभवनेषु द्वासप्ततिशतसहस्रसंख्याऽभ्यधिकाः । कोट्यः सप्त प्रोक्ता भवनानां भूरितेजसां भुवनानाम् ॥ ३ ॥ त्रिभुवनभूतविभूनां संख्यातीतान्यसंख्यगुणयुक्तानि । त्रिभुवनजन-नयन-नमः प्रियाणि भवनानि भौमविबुधनुतानि ॥ ४ ॥ यावन्ति सन्ति कान्तज्योतिर्लोकाधिदेवताभिनुतानि । कल्पेऽनेकविकल्पे कल्पातीतेऽहमिन्द्रकल्पानल्पे ॥ ५ ॥ विंशतिरथ त्रिसहिता सहस्रगुणिता च सप्तनवति प्रोक्ता । चतुरधिकाशीतिरतः पंचकशून्येन विनिहतान्यनघानि ॥ ६ ॥ अष्टापंचाशदतश्चतुःशतानीह मानुषे च क्षेत्रे । लोकालोकविभागप्रलोकनालोकसंयुजां जयभाजाम् ॥ ७ ॥ नवनवचतुःशतानि च सप्त च नवतिः सहस्रगुणिताः षट् च । पंचाशत्पंचवियत्प्रहताः पुनरत्र कोट्योऽष्टौ प्रोक्ताः ॥ ८ ॥ एतावन्त्येव सतामकृत्रिमाण्यथ जिनेशिनां भवनानि । भुवनत्रितये त्रिभुवनसुरसमितिसमज़मानसत्प्रतिमानि ॥ ९ ॥ वक्षाररुचककुण्डलरौप्यनगोत्तरकुलेषुकारनगेषु । कुरुषु च जिनभवनानि त्रिंशदान्यधिकानि तानि षड्विंशत्या ॥ १० ॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286