________________
६०
पुराऽनङ्गकालारिराकाशकेशः
कपाली महेशो महाव्रत्युमेशः । तो योऽष्टमूर्तिः शिवो भूतनाथः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ६ ॥
विधिब्रह्मलोकेशशम्भुस्वयम्भू
चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ७ ॥
न शूलं न चापं न चक्रादि हस्ते
न हास्यं न लास्यं न गीतादि यस्य ।
न नेत्रे न गात्रे न वक्त्रे विकारः
बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ८ ॥
न पक्षी न सिंहो वृषो नापि चापं
न रोषप्रसादादिजन्मा विडम्बः ।
न निन्द्यैश्चरित्रैर्जने यस्य कम्पः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ९ ॥
न गौरी न गङ्गा न लक्ष्मीर्यदीयं
वपुर्वा शिरो वाप्युरो वा जगाहे । यमिच्छाविमुक्तं शिवश्रीस्तु भेजे
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १० ॥
जगत्सम्भवस्थेमविध्वंसरूपै
रलीकेन्द्रजालैर्नयो जीवलोकम् । महामोहकूपे निचिक्षेप नाथ:
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ११ ॥
समुत्पत्तिविध्वंसनित्यस्वरूपं
यदुत्था त्रिपद्येव लोके विधत्वम् ।
हरत्वं हरित्वं प्रपेदे स्वभावैः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १२ ॥