SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ६० पुराऽनङ्गकालारिराकाशकेशः कपाली महेशो महाव्रत्युमेशः । तो योऽष्टमूर्तिः शिवो भूतनाथः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ६ ॥ विधिब्रह्मलोकेशशम्भुस्वयम्भू चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ७ ॥ न शूलं न चापं न चक्रादि हस्ते न हास्यं न लास्यं न गीतादि यस्य । न नेत्रे न गात्रे न वक्त्रे विकारः बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ८ ॥ न पक्षी न सिंहो वृषो नापि चापं न रोषप्रसादादिजन्मा विडम्बः । न निन्द्यैश्चरित्रैर्जने यस्य कम्पः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ९ ॥ न गौरी न गङ्गा न लक्ष्मीर्यदीयं वपुर्वा शिरो वाप्युरो वा जगाहे । यमिच्छाविमुक्तं शिवश्रीस्तु भेजे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १० ॥ जगत्सम्भवस्थेमविध्वंसरूपै रलीकेन्द्रजालैर्नयो जीवलोकम् । महामोहकूपे निचिक्षेप नाथ: स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ११ ॥ समुत्पत्तिविध्वंसनित्यस्वरूपं यदुत्था त्रिपद्येव लोके विधत्वम् । हरत्वं हरित्वं प्रपेदे स्वभावैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy