SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ( ३ ) श्रीसिद्धसेनदिवाकरकृता एकविंशतितमा द्वात्रिंशिका अपरनामा परात्मा - द्वात्रिंशिका (प्रायः ईस्वी पञ्चमशताब्दीप्रथमचरणं) (भुजङ्गप्रयातः) सदा योगसात्म्यात् समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः । त्रिलोकीशवन्द्यस्त्रिकालज्ञनेता स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १ ॥ शिवोऽथादिसङ्ख्योऽथ बुद्धः पुराणः पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः । प्रकृत्याऽऽत्मवृत्त्याप्युपाधिस्वभावः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २ ॥ जुगुप्साभयाऽज्ञाननिद्राऽविरत्यङ्ग भूहास्यशुग्द्वेषमिथ्यात्वरागैः । न यो रत्यरत्यन्तरायैः सिषेवे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३ ॥ न यो बाह्यसत्त्वेन मैत्रीं प्रपन्न स्मोभिर्न नो वा रजोभिः प्रणुन्नः । त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ४ ॥ हृषीकेश ! विष्णो ! जगन्नाथ ! जिष्णो ! मुकुन्दाऽच्युत ! श्रीपते ! विश्वरूप ! । अनन्तेति संबोधितो यो निराशैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy