________________
(३) सूत्रकृतांग अंतर्गत 'श्रीज्ञातृपुत्रवर्धमानस्तवः'
(प्राचीनार्धमागध्यनुसारेण) (प्रायः ईस्वीपूर्वे द्वितीयशताब्दी)
(त्रिष्टुभवृत्तम्) पुच्छिसुं नं समणा माहणा य ।
अगारिनो य परतिस्थिका य । से के इनंगंतहित धम्ममाहु । ____ अनेलिसं साधु समिक्खताए ॥ १ ॥ कतं च नाणं कत दंसनं ते ।
सीलं कतं नातसुतस्स आसी । जानासि नं भिक्खु अधातधेन ।
अधासुतिं बूहि तधा निसंतं ॥ २ ॥ खेतन्नए से कुसले आसुपन्ने ।
अनंतनाणी च अनंतदंसी । जसंसिनो चक्खुपथे थितस्स ।
जानाहि धम्मं च धितं च पेखा ॥ ३ ॥ उद्धं अधे च तिरिगं दिसासु ।
तसा च थे थावर जे च पाणा । से निच्चनिच्चहिं समिक्ख पन्ने ।
दिवे व धम्मं समिगं उदाहु ॥ ४ ॥ से सव्वदंसी अभिभूत नाणी ।
निरामगंधे धितिमं थितप्या । अनुत्तरे सव्वजगंसि विज्जं ।
गंधातीते अभये अनायु ॥ ५ ॥