SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्राचीनार्धमागधी प्राकृत स्तुति - स्तव-स्तोत्राणि से भूतिपन्ने अनिएतचारी । ओघंतरे धीरे अनंतचक्खू । अनुत्तर तप्पति सूरिए वा । वइरोचनिंदे व तमं पगासे ॥ ६ ॥ अनुत्तरं धम्ममिनं जिनानं । नेता मुनि कासवे आसुन्ने । इंदे व देवान महानुभावे । सहरसनेता दिवि नं विसिट्ठे ॥ ७ ॥ से पन्ना अक्खये सागरे वा । महोदधी वा वि अनंतपारे । अनाइले वा अकसायि मुक्के । सक्के व देवाधिपती जुतीमं ॥ ८ ॥ से वीरिएन परिपुन्नवीरिए । सुदंसने वा नगसव्वसे । सुरालये वा वि मुदागरे से । विरायते ऽनेगगुणोपेते ॥ ९ ॥ सतं सहस्सान उ जोजनानं । तिगंडे से पंडगवेजयंते । से जोजने नवनवते सहस्से । उध्धस्सिते हे सहस्समेगं ॥ १० ॥ पुट्ठे नभे चिट्ठति भूमि थिते । जं सूरिया अनुपरिट्टयंति । से हेमवन्ने बहुनंदने य । जंसीरतिं वेदयंती महिंदा ॥ ११ ॥ से पव्वते सहमहप्पगासे । विराजती कंचनमवन्ने । अनुत्तरे गिरिसु च पव्वदुग्गे । गिरीवरे से जलिते व भोमे ॥ १२ ॥ ७
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy