________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा महीय मज्झम्मि थित्ते नगदि ।
पन्नायते सूरिय सुध्धलेसे । एवं सिरीते उ स भूरिवन्ने ।
मनोरमे जोतति अच्चिमाली ॥ १३ ॥ सुदंसनस्सेस जसो गिरिस्स ।
पवुच्चती महतो पव्वतस्स । एतोवमे समणे नातपुत्ते ।
जाती-जसो-दंसन-नाणसीले ॥ १४ ॥ गिरिवरे वा निसधाऽऽयतानं
रुचगे व सेढे वलयायतानं । ततोवमे से जगभूतिपन्ने ।
मुनीन मज्झे तमुदाहु पन्ने ॥ १५ ॥ अनुत्तरं धम्ममुतीरयत्ता ।
अनुत्तरं झानवरं झियाति । सुसुक्कसुक्कं अपगंडसुक्कं ।
संखेंदु वेगंतवदातसुक्कं ॥ १६ ॥ अनुत्तरग्गं परमंस महेसी ।
असेसकम्मं स विसोधइत्ता । सिद्धि गति सातिमनंत पत्ते ।
नाणेन सीलेन च दंसनेनं ॥ १७ ॥ रुक्खेसु नाते जह सामली वा ।
जंसी रतिं वेतयंती सुपन्ना । वनेसु या नंदनमाहु सेट्टे ।
नाणेन सीलेन च भूतिपन्ने ॥ १८ ॥ थनितं व सद्दान अनुत्तरे तु ।
चंदो व तारान महानुभागे । गंधेसु या चंदनमाहु सेढे ।
सेढे मुनीन अपतिन्नमाहु ॥ १९ ॥