SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्राचीनार्धमागधी-प्राकृत-स्तुति-स्तव-स्तोत्राणि अधा संयभू उदधीन सेटे। नागेसु या धरणमाहु सेढे । खोतोदगे वा रसवेजयंते । तवोपधाने मुनिवेजयंते ॥ २० ॥ हत्थीसु एरावण( त )माहु नाते । सीहे मिगानं सलिलान गंगा । पक्खीसु या गरुले वेणुदेवे( वेनतेये) ___ निव्वाणवादिनिह नातपुत्ते ॥ २१ ॥ जोधंसु नाते जह वीस्ससेने । पुप्फेसु वा जह अरविंदमाहु । खत्तीए सेटे जह दंतवक्के इसीन सेढे तन वद्धमाने ॥ २२ ॥ दानान सेढे अभयप्पदानं । सच्चेसु या अणवज्जं वदंति । तवेसु या उत्तमं बंभचेरं लोगुत्तमे भगवं नातपुत्ते ॥ २३ ॥ थितीन सेट्ठा लवसत्तमा वा । सभा सुधम्मा व सभान सेट्ठा । निव्वाणसेट्ठा जह सव्वधम्मा । न नातपुत्ता परमत्थि नाणी ॥ २४ ॥ पुढोवमे धुनति विगतगेही । न सन्निधिं कुव्वति आसुपन्ने । तरितुं समुदं महाभवोघं । ____अभयंकरे वीरे अनंतचक्खू ॥ २५ ॥ कोहं च मानं च तहेव मायं । लोभं चउत्थं अज्झत्थदोसा । एतानि वंता अरहा महेसी । न कुव्वति पावं न कारवेती ॥ २६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy