________________
प्राचीनार्धमागधी-प्राकृत-स्तुति-स्तव-स्तोत्राणि
अधा संयभू उदधीन सेटे।
नागेसु या धरणमाहु सेढे । खोतोदगे वा रसवेजयंते ।
तवोपधाने मुनिवेजयंते ॥ २० ॥ हत्थीसु एरावण( त )माहु नाते ।
सीहे मिगानं सलिलान गंगा । पक्खीसु या गरुले वेणुदेवे( वेनतेये) ___ निव्वाणवादिनिह नातपुत्ते ॥ २१ ॥ जोधंसु नाते जह वीस्ससेने ।
पुप्फेसु वा जह अरविंदमाहु । खत्तीए सेटे जह दंतवक्के
इसीन सेढे तन वद्धमाने ॥ २२ ॥ दानान सेढे अभयप्पदानं ।
सच्चेसु या अणवज्जं वदंति । तवेसु या उत्तमं बंभचेरं
लोगुत्तमे भगवं नातपुत्ते ॥ २३ ॥ थितीन सेट्ठा लवसत्तमा वा ।
सभा सुधम्मा व सभान सेट्ठा । निव्वाणसेट्ठा जह सव्वधम्मा ।
न नातपुत्ता परमत्थि नाणी ॥ २४ ॥ पुढोवमे धुनति विगतगेही ।
न सन्निधिं कुव्वति आसुपन्ने । तरितुं समुदं महाभवोघं । ____अभयंकरे वीरे अनंतचक्खू ॥ २५ ॥ कोहं च मानं च तहेव मायं ।
लोभं चउत्थं अज्झत्थदोसा । एतानि वंता अरहा महेसी ।
न कुव्वति पावं न कारवेती ॥ २६ ॥