________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जुषा
किरियाकिरियं वेनइकानुवादं ।
अन्नानियानं परियर च थानं । से सव्ववादं इति वेदइत्ता ।
उवट्टिते संजम दीघरातं ॥ २७ ॥ से वारिया इत्थि सरातिभत्तं ।
उवधानवं दुक्खखयट्ठयाए । लोगं विदित्तां आरं पारं च ।
सव्वं पभू वारिय सव्ववारं ॥ २८ ॥ सोच्चा य धम्मं अरहंत भासितं ।
समाहितं अट्ठमओवसुद्धं । तं सद्दहंताय जना अनाउ ।
इहा व देवाधिव आगमिस्सं ॥ २९ ॥