________________
(४)
श्री नमोऽस्तुस्तवः (प्राचीनार्धमागध्यनुसारेण) (ईस्वीसनस्य आरंभात् प्रायः पूर्वम्)
नमोत्थु नं अरहंतानं भगवंतानं आदिकरानं तित्थकरानं सयंसंबुद्धानं पुरिसोत्तमानं पुरिससीहानं पुरिसवरपुण्डरीकानं पुरिसवरगंधहत्थीनं लोगुत्तमानं लोगनाथानं लोगहितानं लोगपदीवानं लोगपज्जोतकरानं अभयदतानं चक्खुदतानं मग्गदतानं बोधिदतानं धम्मदतानं धम्मदेसनानं धम्मनायकानं धम्मसारथीनं धम्मवरचातुरंतचक्कवत्तीनं अप्पतिहतवरनाणदंसनधरानं विवत्तछउमानं जिनानं जावकानं तिन्नानं तारकानं बुद्धानं बोधकानं मुत्तानं मोचकानं सव्वन्नूनं सव्वदरिसीनं सिवं अचलं अरुगं अनंतं अक्खयं अव्वाबाधं अपुनरावत्तकं सिद्धिगतिनामधेयं थानं संपत्तानं ॥
(अन्तभागेषु प्रक्षिप्तांशः) (नमो जिनानं जितभयानं जे अ अतिता सिद्धा जे अ भविस्संति न गते काले संपतीय वत्तमान सव्वे तिविधेन वंदामि)