________________
(५)
श्री चतुर्विंशतिस्तवः (चउव्वीसंत्थवो)
(प्राचीनार्धमागध्यनुसारेण )
(प्रायः ईस्वी प्रथमशताब्दी)
(अनुष्टुभ् )
लोगस्स उज्जोतकरे धम्मतित्थकरे जिने । अरहंते कित्ततिसं चउवीसं पि केवलि ॥ १ ॥
(आर्यावृत्तम्)
उसभमजितं च वंदे संभवमभिनंदनं च सुमतिं च । पउमपभं सुपासं जिनं च चंदप्पभं वंदे ॥ २ ॥
सुविधिं च पुफदंतं सीतलं सेज्जंस वासुपुज्जं च । विमलमनंतं च जिनं धम्मं संतिं च वंदामि ॥ ३ ॥
कुंथुं अरं च मल्लि वंदे मुनिसुव्वतं नमिजिनं च । वंदामि रिद्वनेमिं पासं तह १ वद्धमानं च ॥ ४ ॥
एवं मए अभित्ता वहुतरजमला पहीनजरमरणा । चवीसं पि जिनवरा तित्थकरा मे पसीदंतु ॥ ५ ॥
कित्तित - वंदित - महिता जेए लोगस्स उत्तमा सिद्धा । आरोग्गबोधिलाभं समाधिवरमुत्तमं दितु ॥ ६ ॥
चंदेर्हि निम्मलकरा आदिच्चेहिं अधिगं पभासकरा । सागरवरगंभीरा सिद्धा सिद्धि मम दिसंतु ॥ ७ ॥