SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (५) श्री चतुर्विंशतिस्तवः (चउव्वीसंत्थवो) (प्राचीनार्धमागध्यनुसारेण ) (प्रायः ईस्वी प्रथमशताब्दी) (अनुष्टुभ् ) लोगस्स उज्जोतकरे धम्मतित्थकरे जिने । अरहंते कित्ततिसं चउवीसं पि केवलि ॥ १ ॥ (आर्यावृत्तम्) उसभमजितं च वंदे संभवमभिनंदनं च सुमतिं च । पउमपभं सुपासं जिनं च चंदप्पभं वंदे ॥ २ ॥ सुविधिं च पुफदंतं सीतलं सेज्जंस वासुपुज्जं च । विमलमनंतं च जिनं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि वंदे मुनिसुव्वतं नमिजिनं च । वंदामि रिद्वनेमिं पासं तह १ वद्धमानं च ॥ ४ ॥ एवं मए अभित्ता वहुतरजमला पहीनजरमरणा । चवीसं पि जिनवरा तित्थकरा मे पसीदंतु ॥ ५ ॥ कित्तित - वंदित - महिता जेए लोगस्स उत्तमा सिद्धा । आरोग्गबोधिलाभं समाधिवरमुत्तमं दितु ॥ ६ ॥ चंदेर्हि निम्मलकरा आदिच्चेहिं अधिगं पभासकरा । सागरवरगंभीरा सिद्धा सिद्धि मम दिसंतु ॥ ७ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy