Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४१८
भरतबाहुबलि महाकाव्यम्
२२. निःशंक ० । हे दूत ! त्वं मे - मम, पुरोऽग्रे, त्वद्भर्तुः - भवत्स्वामिनो, निःशंक यथा स्यात् तथा, शासनं- आज्ञां, आविष्कुरु- प्रकटय । किं कृत्वा ? आतंकं - भयं, दूरादपास्य-त्यक्त्वा, किं विशिष्टमातंकं ? अरातिभूभृद्हृत्कुंजवास्तव्यंप्रत्यनीकभूपालहृदयारण्यवासिनं । हि यतो नृपाः- राजानः, चारपुरःसराः भवंति ।
२३. इतीर० । बहलीक्षितीशः - बाहुबलिः, इति - अमुना प्रकारेण, ससंभ्रमं - सत्वरं, सप्रणयं- सस्नेहं, सनीति-सनयं यथा स्यात् तथा ईरयित्वा - कथयित्वा क्षणंघटिकाषष्ठ्यांशं, विशश्राम - तस्थौ । अथ चरः सुवेगनामा, भूपमुवाच - अब्रवीत् । किं विशिष्टश्चरः ? भालस्थलीमिलत्पाणिः - कृतांजलिः । इति द्विभंगोन्वयः ।
२४. राजन् ० । हे राजन् ! भरताधिराजो - भारतवर्षाधीशो, ममाननेनं वचो - वचनं, भवंतं-त्वां, अभिधत्ते - कथयति । किं विशिष्टं वचः ? प्रादुर्भवन्नीति - प्रकटीभवन्न्यायं । हि-यतः, क्षितिवल्लभाः - राजानः, नीतिप्रियाः - न्यायवल्लभाः, भवंति । च-पुनः एवं पूर्वोक्तप्रकारेण भवदुवन् न प्रीतिपरा:प्रणयासक्ताः भवति । इति त्रिभंगोन्वयः ।
२५. सा भार० । हे राजन् ! भारतवासवस्य - भरतचक्रिणः, सा भारती - वाणी, मां-अनुचरमात्रं, आललंबे - समाश्रितवती । सा का ? या नृपमौलिभिः - राजशिरोभिः, नवमल्लिकेव - नवीनमालतीव नित्यं प्रियेत । किं कुर्वती ? स्फुरंतं-विस्तरयंतं, आमोदभरं - आनंदातिशयं, वहंती - दधाना | पक्षे - परिमलभरं । इति द्विभंगोन्वयः ।
1
२६. वयं च० । हे राजन् ! वयं चराः श्रितानुवृत्ति - आश्रितप्रभोरनुमति, न विलंघयामः-नातिक्रामामः । किं विशिष्टा वयं ? स्वामिनिदेश निघ्नाः - पत्युरादेशवशाः । पुनः किं विशिष्टाः ? जगत्यां - विश्वे, तमोहराः- स्वस्वामिबलादिज्ञापनेन अज्ञानहराः । पुनः किं विशिष्टाः ? तापकरा:- मत्स्वामी त्वां हनिष्यतिइत्यादि वचनेन कष्टकराः । के कमिव करा: ? उष्णद्युतिबिंबचारमिव - यथा किरणाः सूर्यमंडलचारं नातिक्रमति । करपक्षे - ध्वांतहराः संतापकृतः ।
२७. संदेश० । हे राजन् ! संदेशहारी- दूतो, यो निजनायकस्य - स्वस्वामिनः, प्रत्यर्थिनां - वैरिणां, पुरस्तात् - अग्रे, नैर्बल्यं - बलराहित्यं, आविष्कुरुते - प्रकटीकरोति, स जनः पयोधिवह्निसमानतां - वडवानलसादृश्यं गच्छति - प्राप्नोति । कथंभूतः सः ? संश्रयारिः - आश्रयवैरी । इति द्विभंगोन्वयः ।
२८. अतस्त्व० । हे श्रीभरतानुजन्मन् - भरतावरज ! अतः कारणात् वक्षमाणात्,
Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550