Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४६२
भरतबाहुबलिमहाकाव्यम् विलोक्य आतुषत्-तुष्टवान् । किं विशिष्टाः ? उन्मिषत्कुसुमकुड्मला:• विकस्वरपुष्पस्तबका एव स्तना यासां, ताः, ताः। पुनः किं विशिष्टाः ? चपकप्रसववत्-गंधफलीपुष्पवत्, गौररोचिषः-वीतकांतीः । पुनः किं विशिष्टा: ? कोकिलास्वरं बिभ्रतीति धारयंतीति तास्ताः। पुनः किं विशिष्टाः ? सितच्छदानांहंसानां, ध्वाननूपुरैः मनोरमा:-मनोज्ञाः, क्रमा:-चरणा: यासां तास्ताः । वनावनीपक्षे-क्रमोनुक्रमः । पुनः किं विशिष्टा: ? कुंदवत् सुन्दरा दन्ता यासां तास्ताः । पुनः किं विशिष्टा: ? परिस्फुरंति-दीप्यमानानि, चंचरीकरूपनयनानि यासां, तास्ताः । पुनः किं विशिष्टाः ? सुमानि-पुष्पाणि, तद्वत् स्मितं-ससितं यासां, तास्ताः । पुनः किं विशिष्टा: ? पल्लवाधरवती:-द्रुमप्रवालरक्ताधरौष्ठाढ्या, इति युग्मार्थः।
१३. सर्वतो० । इह-अस्मिन् वने, अस्य-भरतस्य, कौमुदं रज:-कुवलयोत्थः परामः,.
कौमुदीभ्रमं-चंद्रातपभ्रान्ति, अतीतनत्तरां-अतिशयेन विस्तारयामास । किं . विशिष्टे वने ? सर्वतः-समंतात्, फलिनीलतया-प्रियंगुवल्या, असिते-श्यामे । किं विशिष्टं रजः ? व्योम्नि-नभसि, कीर्ण-व्याप्तं । पुनः किं विशिष्टं ?
पक्षिपक्षपवनेन-प्रोडीयमानविहंगपक्षवायुना, प्रपंचितं-विस्तरितं । १४. केकया। तदा-तस्मिन् समये वनं अब्दसुहृदां-मयूराणां, केकया-वाण्या,
कामिनो:-स्त्रीपुंसोः, इति वददिव-कथयदिवासीत् । इतीति कि ? भो कामिनी! इह-अस्मिन् वने, वां-युवां, खेलतं-क्रीडतं । श्रियो-लक्ष्म्या: फलं कलयतप्राप्नुतं । हि-यतः, अमूदृशः-एतादृशः अवसरः-समयः, दुरासद:-दुःप्रापः । कलन्संख्यानगत्योश्चुरादिरदंतत्वात् वृद्ध्यभावः । .
१५. संश्रितः० । अंजसा-अत्यन्तं, ललनाभिः-स्त्रीभिः स भरतः, संश्रितः-आलिंगितः।
किं विशिष्टाभिः ललनाभिः ? उल्लसंती-समुदयंती, दोः उरोजानां-भूजपयोधराणां, कमला-लक्ष्मीः, यासां, ताः, ताभिः, उत्प्रेक्षते-महीरुहां-वृक्षाणां स्पर्द्धयेव । किं कुर्वतां ? वल्लरी:-लताः, दधतां-धारयतां, किं विशिष्टा वल्लरी: ? फलमृणालैः शोभंते-राजंति, इत्येवंशीलाः फलमृणालशोभिन्यः, ताः ।
१६. अन्वभू० । इति कारणात्, अग्रतः पुरस्तात्, तरुराजि:-द्रुमश्रोणिः, नृत्यतीव
नाट्यं करोतीव । कस्मात्? वातधूतनवपल्लवच्छलात्-वातांदोलितनूतनकिसलयव्याजात्, इतीति किं ? अहमद्य भारतेश्वरसमागमात्, शुद्धतां-निर्मलत्वं,
अन्वभूव-प्राप्नुवं । १७. उद्धतं० । मातरिश्वना-वायुना, प्रोन्मिषत्स्थलसरोजिनीरजः-विकसत्स्थल-.
कमलिनीरजः, नभसि-आकाशे, उद्धतं-उड्डापितं । उत्प्रेक्षते-प्रियागमात् काननश्रिया आत्मशिरसि-निजे मूनि, उत्तरीयमिव न्यस्तं-आरोपितं । कस्मात् ? प्रियागमात्-भरतागमनतः ।
Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550