Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञिका (सर्ग७)
धरमाणमिव । किं विशिष्टेन रजसा ? व्योम्नि-नभसि, मारुतवित्तितेनवायुपरिचालितेन । पुनः किं कुर्वद् वनं ? अमुष्य-चक्रिणः, पार्श्वयोर्द्वयोः स्मेरपुष्पकरवीरवीरुधा-विकस्वरकुसुमहयमारलतया, चामरश्रियं संवितन्वदिवविदधान इव । किं विशिष्टया० ? मातरिश्वना-वायुना, परिघूतानि-कंपितानि पत्राणि यस्याः, सा, तया । इति युग्मार्थः ।
६. वातवेल्लित । खलु-निश्चितं, वनं नरपतेः-भरतस्य, फलैः प्राभृतं संततान
विधत्तेस्म । किं विशिष्टः फलैः ? वायुवेल्लिता:-वायुप्रकंपिता ये तरवः तेभ्यः प्रपतीत्येवंशीलानि, तैः क्वचित्-कुत्रापि स्थाने, ईदृशाः-भरतसदृशाः, चराचराणां-जंगमस्थावराणां, विलंध्यतायुषः-उल्लंघनीयताभाजः, न स्युः-न
भवेयुः। ७. कामिनी०। प्रमदकाननानिलः-क्रीडाकाननवायुः, तं-भरतं, अमूमुदत्
प्रमोदयांचकार । किं विशिष्टः प्रमदकाननानिलः ? कामिनीकुचघटीविघट्टनैःस्त्रीणां स्तनघटसंघट्टनैः, मंथर:-मंदगामी। पुन किं विशिष्ट: ? मिलितवक्त्रसौरभः-संसृष्टवदनपरिमलः । पुनः किं विशिष्ट: ? निषिक्ता या वसुधा-वसुंधरा, तस्याः अंगानि-अवयवाः, तेषु संगतो-मिलितः । अस्मदृ० । शाखिभिः-वृक्षः, छायया कृत्वा, इति करणा रविमहः-तरणेस्तेजः, निवारितं-न्यषेधि । किं कुर्वत् ? अस्य-भरतस्य, शिरसि-मस्तके, संजत्लगत् । इतीति किं ? एष भरतः रवौ-सूर्ये, मा कुप्यतु-मा रुष्यतु । किं विशिष्टे रवौ ? रसातिसर्जनात्-पानीयवर्षणात्, अम्माकं या वृद्धिः फलपुष्पादिरूपा तस्याः परिवर्द्धके वृद्धिकारिणे ।
- '६. षट्पदा० । तस्य-राज्ञः, लतालयः-वल्लीव्रजाः, मुदं-हर्ष, ददुस्तरां ददतेस्म।
किं कृत्वा? सुमलोचनेषु-पुष्परूपनयनेषु, षट्पदांजनभरं-भ्रमररूपकज्जलातिशयं, संविधाय-निर्माय । किं कुर्वतस्तस्य ? वनान्तरे संविहरतः-क्रीडतः, का इव ? वल्लभा:-स्त्रिय इव ।
१०. मतभृ। स राजा भरतः, मन्मथं काननगतं-वनप्राप्तं, वीक्ष्य-दृष्ट्वा,
संतुतोष-संतुष्टवान् । कि विशिष्टं मन्मथं ? निजानुहारिणं-आत्मसदृशं रूपेण इति शेषः । पुनः किं विशिष्टं ? जयावहं-जयप्रापकं किं कृत्वा ? पुष्पचापमधिरोप्य-कुसुमधनुरारोप्य । किं विशिष्टं पुष्पचापं ? मत्ता ये भृगाः
भ्रमरास्तेषां रुतं-कूजितं, तदेव शिंजिनीरवः-ज्याशब्दः यत्र, असो, तं.। ११-१२. उन्मिषः । कुंदसुं० । स राजा भरतो वनावनी:-काननवसुधा, वणिनी:-प्रमदा
Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550